SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ 238 धातुरत्नाकर द्वितीय भाग प. रासयते | क्रि. अगससि ह्रासयाञ्चके ह्रासयाञ्चक्राते ह्रासयाञ्चक्रिरे आ. ह्रासयिषीष्ट ह्रासयिषीयास्ताम् ह्रासयिषीरन् हासयिता हासयितारौ ह्रासयितारः हासयिष्यते ह्रासयिष्येते ह्रासयिष्यन्ते क्रि. अह्रासयिष्यत अह्रासयिष्येताम् अह्रासयिष्यन्त ५४१ ह्रस (ह्रस्) शब्दे। परस्मैपद ह्रासयति ह्लासयतः ह्रासयन्ति __ ह्रासयेत् ह्रासयेताम् ह्लासयेयुः प. ह्रासयतु/हासयतात् ह्रासयताम् ह्लासयन्तु अह्लासयत् अह्रासयताम् अलासयन् अ. अजिह्नसत् अजिहसताम् अजिह्लसन् प. ह्रासयाञ्चकार ह्रासयाञ्चक्रतुः ह्रासयाञ्चक्रुः आ. ह्रास्यात् हास्यास्ताम् हास्यासुः श्व. ह्रासयिता हासयितारौ हासयितारः भ. ह्रासयिष्यति हासयिष्यतः ह्लासयिष्यन्ति क्रि. अह्रासयिष्यत् अह्लासयिष्यताम् अह्रासयिष्यन् आत्मनेपद ह्लासयेते ह्लासयेत ह्लासयेयाताम् ह्लासयेरन् ह्लासयताम् ह्लासयेताम् ह्रासयन्ताम् अह्रासयत अह्लासयेताम् अह्लासयन्त अजिसत अजिह्लसेताम् अजिह्वसन्त ह्लासयाञ्चक्रे ह्रासयाञ्चक्राते ह्रासयाञ्चक्रिरे ह्रासयिषीष्ट हासयिषीयास्ताम् ह्रासयिषीरन् श्व. ह्रासयिता ह्रासयितारौ ह्रासयितारः ह्लासयिष्यते ह्रासयिष्यते . ह्रासयिष्यन्ते क्रि. अह्लासयिष्यत अह्लासयिष्येताम् अह्रासयिष्यन्त ५४२ रस (रस्) शब्द। परस्मैपद व. रासयति रासयतः रासयन्ति स. रासयेत् रासयेताम् रासयेयुः प. रासयतु/रासयतात् रासयताम् रासयन्तु ह्य. अरासयत् अरासयताम् अरासयन् अ. अरीरसत् अरीरसताम् अरीरसन् प. रासयाञ्चकार रासयाञ्चक्रतुः रासयाञ्चक्रुः आ. रास्यात् रास्यास्ताम् रास्यासुः श्व. रासयिता रासयितारौ रासयितार: भ. रासयिष्यति रासयिष्यतः रासयिष्यन्ति क्रि. अरासयिष्यत् अरासयिष्यताम् अरासयिष्यन् आत्मनेपद रासयेते रासयन्ते रासयेत रासयेयाताम् रासयेरन् रासयताम् रासयेताम् रासयन्ताम् अरासयत अरासयेताम् अरासयन्त अरीरसत अरीरसेताम् अरीरसन्त रासयाञ्चके रासयाञ्चक्राते रासयाञ्चक्रिरे रासयिषीष्ट रासयिषीयास्ताम रासयिषीरन् रासयिता रासयितारौ रासयितारः रासयिष्यते रासयिष्येते रासयिष्यन्ते अरासयिष्यत अरासयिष्येताम् अरासयिष्यन्त ५४३ लस (लस्) श्लेषणक्रीडनयोः। परस्मैपद व. लासयति लासयतः लासयन्ति स. लासयेत् लासयेताम् लासयेयुः लासयतु/लासयतात् लासयताम् लासयन्तु अलासयत् अलासयताम् अलासयन् अ. अलीलसत् अलीलसताम् अलीलसन् प. लासयाञ्चकार लासयाञ्चक्रतुः लासयाञ्चक्रुः आ. लास्यात् लास्यास्ताम् लास्यासुः श्व. लासयिता लासयितारौ लासयितारः भ. लासयिष्यति लासयिष्यतः लासयिष्यन्ति क्रि. अलासयिष्यत् अलासयिष्यताम् अलासयिष्यन् आत्मनेपद लासयते लासयेते लासयन्ते लासयेत लासयेयाताम् लासयेरन् लासयताम् लासयेताम् लासयन्ताम् अलासयत अलासयेताम अलासयन्त ह्लासयते ह्लासयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy