SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 237 तंसयताम् तंसयेताम् तंसयन्ताम् आ. तोस्यात् तोस्यास्ताम् तोस्यासुः तंसयस्व तंसयेथाम् तंसयध्वम् श्व. तोसयिता तोसयितारौ तोसयितारः तंसयै तंसयावहै तंसयामहै भ. तोसयिष्यति तोसयिष्यतः तोसयिष्यन्ति अतंसयत अतंसयेताम् अतंसयन्त क्रि. अतोसयिष्यत् अतोसयिष्यताम् अतोसयिष्यन् अतंसयथाः अतंसयेथाम् अतंसयध्वम् आत्मनेपद अतंसये - अतंसयावहि अतंसयामहि व. तोसयते तोसयेते तोसयन्ते अततंसत अततंसेताम् अततंसन्त तोसयेत तोसयेयाताम् तोसयेरन् अततंसथाः अततंसेथाम् अततंसध्वम् तोसयताम् तोसयेताम् तोसयन्ताम् अततंसे अततंसावहि अततंसामहि अतोसयत अतोसयेताम् अतोसयन्त प. तंसयाञ्चके तंसयाञ्चक्राते तंसयाञ्चक्रिरे अतूतुसत अतूतुसेताम् अतूतुसन्त तंसयाञ्चकृषे तंसयाञ्चक्राथे तंसयाञ्चकृट्वे तोसयाञ्चके तोसयाञ्चक्राते तोसयाञ्चक्रिरे तंसयाञ्चक्रे तंसयाञ्चकवहे तंसयाञ्चकमहे तोसयिषीष्ट तोसयिषीयास्ताम् तोसयिषीरन् तंसयाम्बभूव/तंसयामास श्व. तोसयिता तोसयितारौ तोसयितार: आ. तंसयिषीष्ट तंसयिषीयास्ताम् तंसयिषीरन् भ. तोसयिष्यते तोसयिष्येते तोसयिष्यन्ते तंसयिषीष्ठाः तंसयिषीयास्थाम् तंसयिषीढ्वम् क्रि. अतोसयिष्यत अतोसयिष्येताम अतोसयिष्यन्त तंसयिषीध्वम् तंसयिषीय तंसयिषीवहि तंसयिषीमहि ५४० ह्रस (ह्रस्) शब्दे। तंसयिता तंसयितारौ तंसयितारः परस्मैपद तंसयितासे तंसयितासाथे तंसयिताध्वे व. ह्रासयति ह्रासयतः ह्रासयन्ति तंसयिताहे तंसयितास्वहे तंसयितास्महे स. ह्रासयेत् ह्रासयेताम् ह्रासयेयुः तंसयिष्यते तंसयिष्येते तंसयिष्यन्ते ह्रासयतु/ह्रासयतात् ह्रासयताम् ह्रासयन्तु तंसयिष्यसे तंसयिष्येथे तंसयिष्यध्वे | ह्य. अह्रासयत् अह्रासयताम् अह्रासयन् तंसयिष्ये तंसयिष्यावहे तंसयिष्यामहे अ. अजिह्वसत् अजिहसताम् अजिह्रसन् अतंसयिष्यत अतंसयिष्येताम् अतंसयिष्यन्त - प. ह्रासयाञ्चकार ह्रासयाञ्चक्रतुः ह्रासयाञ्चक्रुः अतंसयिष्यथाः अतंसयिष्येथाम् अतंसयिष्यध्वम् आ. हास्यात् ह्रास्यास्ताम् हास्यासुः अतंसयिष्ये अतंसयिष्यावहि अतंसयिष्यामहि श्व. ह्रासयिता ह्रासयितारौ ह्रासयितारः ५३९ तुस (तुम्) शब्दे। भ. हासयिष्यति हासयिष्यतः ह्रासंयिष्यन्ति परस्मैपद क्रि. अह्रासयिष्यत् अह्रासयिष्यताम् अह्रासयिष्यन् व. तोसयति तोसयतः तोसयन्ति आत्मनेपद स. तोसयेत् तोसयेताम् तोसयेयुः व. ह्रासयते हासयेते ह्रासयन्ते हासयेत ह्रासयेरन् प. तोसयतु/तोसयतात् तोसयताम् ह्रासयेयाताम् तोसयन्तु ह्य. अतोसयत् अतोसयताम् अतोसयन् ह्रासयताम् ह्रासयेताम् ह्रासयन्ताम् अ. अह्रासयन्त अतूतुसत् अतूतुसताम् अह्रासयेताम् अह्रासयत अतूतुसन् प. तोसयाञ्चकार अजिहसत अजिहसेताम् तोसयाञ्चक्रतुः अजिह्रसन्त तोसयाञ्चक्रुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy