SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 236 धातुरत्नाकर द्वितीय भाग तंसयेत तंसयेम तंसयन्तु तंसयत तंसयाम अतंसयन् अतंसयत अतंसयाम अततंसन् अततंसत अततंसाम तंसयाञ्चक्रुः तंसयाञ्चक्र तंसयाञ्चकृम तस्यास्तम् श्व. पोषयिता पोषयितारौ पोषयितारः तंसयेः तंसयतम भ. पोषयिष्यते पोषयिष्येते पोषयिष्यन्ते तंसयेयम् तंसयेव क्रि. अपोषयिष्यत अपोषयिष्येताम् अपोषयिष्यन्त | प. तंसयतु/तंसयतात् तंसयताम् ५३७ भूष (भूष्) अलङ्कारे। तंसय/तंसयतात् तंसयतम् तंसयानि तंसयाव परस्मैपद अतंसयत् अतंसयताम् व. भूषयति भूषयतः भूषयन्ति अतंसयः अतंसयतम् स. भूषयेत् भूषयेताम् भूषयेयुः अतंसयम् अतंसयाव प. भूषयतु/भूषयतात् भूषयताम् भूषयन्तु अततंसत् अततंसताम् अभूषयत् अभूषयताम् अभूषयन् अततंसः अततंसतम् अबूभुषत् अबूभुषताम् अबूभुषन् अततंसम् अततंसाव प. भूषयाञ्चकार भूषयाञ्चक्रतुः भूषयाञ्चक्रुः तंसयाञ्चकार तंसयाञ्चक्रतुः आ. भूष्यात् भूष्यास्ताम् भूष्यासुः तंसयाञ्चकर्थ तंसयाञ्चक्रथुः श्व. भूषयिता भूषयितारौ भूषयितारः तंसयाञ्चकार/चकर तंसयाञ्चकृव भ. भूषयिष्यति भूषयिष्यतः भूषयिष्यन्ति तंसयाम्बभूव/तंसयामास क्रि. अभूषयिष्यत् अभूषयिष्यताम् अभूषयिष्यन् आ. तस्यात् तस्यास्ताम् आत्मनेपद तस्याः व. भूषयते भूषयेते तस्यास्व भूषयेत भूषयेयाताम् भूषयेरन् श्व. तंसयिता तंसयितारौ भूषयताम् भूषयेताम् भूषयन्ताम् तंसयितासि तंसयितास्थः अभूषयत अभूषयेताम् अभूषयन्त तंसयितास्मि तंसयितास्व: अबूभुषत अबूभुषेताम् अबूभुषन्त | भ. तंसयिष्यति तंसयिष्यतः प. भूषयाञ्चके भूषयाञ्चक्राते भूषयाश्चक्रिरे तंसयिष्यसि तंसयिष्यथ: आ. भूषयिषीष्ट भूषयिषीयास्ताम् भूषयिषीरन् तंसयिष्यामि तंसयिष्याव: श्व. भूषयिता भूषयितारौ भूषयितारः क्रि. अतंसयिष्यत् अतंसयिष्यताम् भ. भूषयिष्यते भूषयिष्येते भूषयिष्यन्ते अतंसयिष्यः अतंसयिष्यतम् क्रि. अभूषयिष्यत अभूषयिष्येताम् अभूषयिष्यन्त अतंसयिष्यम् अतंसयिष्याव ॥ अथ सान्तास्त्रयोदश।। आत्मनेपद ५३८ तसु (तस्) अलङ्कारे। तंसयेते परस्मैपद तंसयसे तंसयेथे व. तंसयति तंसयतः तंसयन्ति तंसयावहे तंसयसि तंसयथ तंसयेत तंसयेयाताम् तंसयथ: तंसयामि तंसयामः तंसयेथाः तंसयाव: तंसयेयाथाम् तंसयेय तंसयेवहि स. तंसयेत् तंसयेताम् तंसयेयुः भूषयन्ते तस्यासम् तस्यासुः तस्यास्त तस्यास्म तंसयितार: तंसयितास्थ तंसयितास्मः तंसयिष्यन्ति तंसयिष्यथ तंसयिष्यामः अतंसयिष्यन् अतंसयिष्यत अतंसयिष्याम तंसयते तंसये तंसयन्ते तंसयध्वे तंसयामहे तंसयेरन् तंसयेध्वम् तंसयेमहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy