SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) घर्ष अघर्षयत अघर्षयथाः अघर्षये अजीवृषत ह्य. अ. प. आ. व. भ. क्रि. घृषथा: घयावहै अघर्षयेताम् अघर्षयेथाम् अघर्षयावहि अजीघृताम् घृषेथाम् अजीघृषावहि अजघर्षेताम् घर्षयाञ्चक्राते अजी अजघर्षत घर्षयाञ्चक्रे घर्षयाञ्चकृषे घयाञ्चक्रा घर्षयाञ्चक्रे घर्षयाञ्चकृवहे घयाम्बभूव /घर्षयामास घर्षयिषीष्ट घर्षयिषीष्ठाः Jain Education International घर्षयिषीयास्ताम् घर्षयिषीरन् घर्षयिषीयास्थाम् घर्षयिषीढ्वम् घर्षयिषीध्वम् घर्षयिषीमहि घर्षयिषीवहि घर्षयितारौ घर्षयितासाथे घयितास्व घर्षयितास्महे वर्षयिष्येते घर्षयिष्यन्ते घर्षयिष्येथे घर्षयिष्यध्वे घर्षयिष्यावहे घर्षयिष्यामहे धर्षयाम है अघर्षयन्त अघर्षयध्वम् अघर्षयामहि अजीत अजीघृषध्वम् अजीघृषामहि अजघर्षन्त इ० घर्षयाञ्चक्रिरे घर्षयाञ्चकृवे घर्षयाञ्चकृमहे ५३५ हृषू (हृष्) अलीके। परस्मैपद हर्षयत : व. हर्षयति स. हर्षयेत् हर्षयेताम् प. हर्षयतु / हर्षयतात् हर्षयताम् ह्य. अहर्षयत् अहर्षयताम् अ. अजीहृषत् प. हर्षयाञ्चकार आ. हत् धर्षयिषीय घर्षयिता व. पोषयति पोषयतः घर्षयितासे स. पोषयेत् पोषयेताम् घर्षयिताहे प. पोषयतु / पोषयतात् पोषयताम् घर्षयिष्यते ह्य. अपोषयत् अपोषयताम् घर्षयिष्यसे अ. अपूपुषत् वर्षयिष्ये प. पोषयाञ्चकार अघर्षयिष्यत अघर्षयिष्येताम् अघर्षयिष्यन्त आ. पोष्यात् अघर्षयिष्यथाः अघर्षयिष्येथाम् अघर्षयिष्यध्वम् व. पोषयिता अघर्षयिष्ये अघर्षयिष्यावहि अघर्षयिष्यामहि भ. पोषयिष्यति क्रि. अपोषयिष्यत् अजीहृषताम् हर्षयाञ्चक्रतुः हर्ष्यास्ताम् घर्षयितार: घर्षयिताध्वे हर्षयन्ति हर्षयेयुः हर्षयन्तु अहर्षयन् श्व. हर्षयिता भ. हर्षयिष्यति क्रि. अहर्षयिष्यत् अजीहृषन् हर्षयाञ्चक्रुः हर्ष्यासुः व. स. प. ह्य. अ. अजीहृषत प. हर्षयाञ्चक्रे आ. हर्षयिषीष्ट श्व, हर्षयता भ. हर्षयिष्यते क्रि. अहर्षयिष्यत हर्षय हर्षयेत हर्षयताम् अहर्षयत ह्य. व. स. प. पोषयताम् अपोषयत प. पोषयते पोषयेत आ. अ. अपूपुषत पोषयाञ्चक्रे पोषयिषीष्ट हर्षयितार: हर्षयिष्यन्ति अहर्षयिष्यताम् अहर्षयिष्यन् आत्मनेपद हर्षयेते हर्षाताम् हाम् अहर्षम् अजीहषेताम् हर्षयाञ्चक्र हर्षयिषीयास्ताम् हर्षयितारौ हर्षयिष्येते अहर्षयिष्येताम् ५३६ पुष (पुष्) पुष्टौ । परस्मैपद हर्षयितारौ हर्षयिष्यतः For Private & Personal Use Only 235 हर्षयन्ते हर्षयेरन् हर्षयन्ताम् अहर्षयन्त अजीहृषन्त हर्षयाञ्चक्रिरे हर्षयिषीन् हर्षयितार: हर्षयिष्यन्ते अहर्षयिष्यन्त पोषयन्ति पोषयेयुः पोषयन्तु अपोषयन् अपूपुषताम् अपूपुषन् पोषयाञ्चक्रतुः पोषयाञ्चक्रुः पोष्यास्ताम् पोष्यासुः पोषयितारौ पोषयितार: पोषयिष्यतः पोषयिष्यन्ति अपोषयिष्यताम् अपोषयिष्यन् आत्मनेपद पोषयेते पोषयन्ते पोषयेरन् पोषयन्ताम् अपोषयन्त पोषयेयाताम् पोषयेताम् अपोषयेताम् अपूपुषेताम् अपूपुषन्त पोषयाञ्चक्राते पोषयाञ्चक्रिरे पोषयिषीयास्ताम् पोषयिषीरन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy