SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 234 धातुरत्नाकर द्वितीय भाग क्रि घर्षयत घर्षयाम अघर्षयन् अघर्षयत अघर्षयाम अजीघृषन् अजीघृषत अजीघृषाम अजघर्षन् इ० घर्षयाञ्चक्रुः घर्षयाञ्चक्र घर्षयाञ्चकृम प्लोष्यासुः भ. प्रोषयिष्यते प्रोषयिष्येते प्रोषयिष्यन्ते । घर्षय/घर्षयतात् घर्षयतम् . अप्रोषयिष्यत अप्रोषयिष्येताम अप्रोषयिष्यन्त घर्षयाणि घर्षयाव ५३३ प्लुषू (प्लुए) दाहे। ह्य. अघर्षयत् अघर्षयताम् परस्मैपद अघर्षयः अघर्षयतम् व. प्लोषयति प्लोषयतः प्लोषयन्ति अघर्षयम् अघर्षयाव स. प्लोषयेत् प्लोषयेताम् प्लोषयेयुः अ. अजीघृषत् अजीघृषताम् प. प्लोषयतु/प्लोषयतात् प्लोषयताम् प्लोषयन्तु अजीघृषः अजीघृषतम् ह्य. अप्लोषयत् अप्लोषयताम् अप्लोषयन् अजीघृषम् अजीघृषाव __ अपुप्लुषत् अपुप्लुषताम् अपुप्लुषन् अजघर्षत् अजघर्षताम् प्लोषयाञ्चकार प्लोषयाञ्चक्रतुः प्लोषयाञ्चक्रुः प. घर्षयाञ्चकार घर्षयाञ्चक्रतुः . प्लोष्यात् प्लोष्यास्ताम् घर्षयाञ्चकर्थ घर्षयाञ्चक्रथुः श्व. प्लोषयिता प्लोषयितारौ प्लोषयितारः घर्षयाञ्चकार/चकर घर्षयाञ्चकृव भ. प्लोषयिष्यति प्लोषयिष्यतः प्लोषयिष्यन्ति घर्षयाम्बभूव/घर्षयामास क्रि. अप्लोषयिष्यत् अप्लोषयिष्यताम् अप्लोषयिष्यन् आ. घर्ध्यात् घास्ताम् आत्मनेपद घाः घास्तम् प्लोषयते प्लोषयेते प्लोषयन्ते घासम् घस्वि प्लोषयेत प्लोषयेयाताम् प्लोषयेरन् श्व. घर्षयिता घर्षयितारौ प्लोषयताम् प्लोषयेताम् प्लोषयन्ताम् घर्षयितासि घर्षयितास्थः अप्लोषयत अप्लोषयेताम् । अप्लोषयन्त घर्षयितास्मि घर्षयितास्वः अपुप्लुषत अपुप्लुषताम् अपुप्लुषन्त भ. घर्षयिष्यति घर्षयिष्यतः प. प्लोषयाञ्चक्रे प्लोषयाञ्चक्राते प्लोषयाञ्चक्रिरे घर्षयिष्यसि घर्षयिष्यथ: प्लोषयिषीष्ट प्लोषयिषीयास्ताम प्लोषयिषीरन् घर्षयिष्यामि घर्षयिष्याव: प्लोषयिता प्लोषयितारौ क्रि. अघर्षयिष्यत् अघर्षयिष्यताम् प्लोषयिष्यते प्लोषयिष्येते प्लोषयिष्यन्ते । अघर्षयिष्यः अघर्षयिष्यतम् क्रि. अप्लोषयिष्यत अप्लोषयिष्येताम अप्लोषयिष्यन्त अघर्षयिष्यम अघर्षयिष्याव ५३४ घृषू (घृष्) संहर्षे। आत्मनेपद परस्मैपद घर्षयते घर्षयेते व. घर्षयति घर्षयतः घर्षयन्ति घर्षयसे घर्षयेथे घर्षयसि घर्षयथः घर्षयथ घर्षयावहे घर्षयामि घर्षयावः घर्षयामः घर्षयेत घर्षयेयाताम् स. घर्षयेत् घर्षयेताम् घर्षयेयुः घर्षयेथाः घर्षयेयाथाम् घर्षये: घर्षयेतम् घर्षयेत घर्षयेय घर्षयेवहि घर्षयेयम् घर्षयेव घर्षयेम घर्षयताम् घर्षयेताम् प. घर्षयतु/घर्षयतात् घर्षयताम् घर्षयस्व घर्षयेथाम् घासुः घास्त घास्म घर्षयितारः घर्षयितास्थ घर्षयितास्मः घर्षयिष्यन्ति घर्षयिष्यथ घर्षयिष्यामः अघर्षयिष्यन् अघर्षयिष्यत अघर्षयिष्याम घर्षये घर्षयन्ते घर्षयध्वे घर्षयामहे घर्षयेरन् घर्षयेध्वम् घर्षयेमहि घर्षयन्ताम् घर्षयध्वम् घर्षयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy