SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 233 श्रेषयाञ्चक्रुः श्रेषयन्ते श्रेषयेरन् णिगन्तप्रक्रिया (भ्वादिगण) ५३० श्रिषू (श्रिष्) दाहे। परस्मैपद व. श्रेषयति श्रेषयतः श्रेषयन्ति स. श्रेषयेत् श्रेषयेताम् श्रेषयेयुः प. श्रेषयतु/श्रेषयतात् श्रेषयताम् श्रेषयन्तु अश्रेषयत् अश्रेषयताम् अश्रेषयन् अ. अशिश्रिषत् अशिश्रिषताम् अशिश्रिषन प. श्रेषयाञ्चकार श्रेषयाञ्चक्रतुः आ. श्रेष्यात् श्रेष्यास्ताम् श्रेष्यासुः श्व. श्रेषयिता श्रेषयितारौ श्रेषयितार: भ. श्रेषयिष्यति श्रेषयिष्यतः श्रेषयिष्यन्ति क्रि. अश्रेषयिष्यत् अश्रेषयिष्यताम् अश्रेषयिष्यन् आत्मनेपद श्रेषयते श्रेषयेते स. श्रेषयेत श्रेषयेयाताम् श्रेषयताम् श्रेषयेताम् श्रेषयन्ताम् अश्रेषयत अश्रेषयेताम् अश्रेषयन्त अशिश्रिषत अशिश्रिषेताम् अशिश्रिषन्त श्रेषयाञ्चक्रे श्रेषयाञ्चक्राते श्रेषयाञ्चक्रिरे श्रेषयिषीष्ट श्रेषयिषीयास्ताम् श्रेषयिषीरन् श्रेषयिता श्रेषयितारौ श्रेषयितारः श्रेषयिष्यते श्रेषयिष्येते श्रेषयिष्यन्ते क्रि. अश्रेषयिष्यत अश्रेषयिष्येताम अश्रेषयिष्यन्त ५३१ श्लिषू (श्लिष्) दाहे। परस्मैपद श्लेषयति श्लेषयतः श्लेषयन्ति स. श्लेषयेत् श्लेषयेताम् श्लेषयेयुः प. श्लेषयतु/श्लेषयतात् श्लेषयताम् श्लेषयन्तु ह्य. अश्लेषयत् अश्लेषयताम् अश्लेषयन् अ. अशिश्लिषत् अशिश्लिषताम् अशिश्लिषन् प. श्लेषयाञ्चकार श्लेषयाञ्चक्रतुः श्लेषयाञ्चक्रुः श्लेष्यात् श्लेष्यास्ताम् श्लेष्यासुः श्व. श्लेषयिता श्लेषयितारौ श्लेषयितार: भ. श्लेषयिष्यति श्लेषयिष्यतः श्लेषयिष्यन्ति क्रि. अश्लेषयिष्यत् अश्लेषयिष्यताम् अश्लेषयिष्यन आत्मनेपद श्लेषयते श्लेषयेते श्लेषयन्ते ग्लेषयेत श्लेषयेयाताम् श्लेषयेरन् श्लेषयताम् श्लेषयेताम् श्लेषयन्ताम् अश्लेषयत अश्लेषयेताम् अश्लेषयन्त अशिश्लिषत अशिश्लिषेताम् अशिश्लिषन्त श्लेषयाञ्चके श्लेषयाञ्चक्राते श्लेषयाञ्चक्रिरे । आ. श्लेषयिषीष्ट श्लेषयिषीयास्ताम् श्लेषयिषीरन् श्व. श्लेषयिता श्लेषयितारौ श्लेषयितारः भ. श्लेषयिष्यते श्लेषयिष्येते श्लेषयिष्यन्ते क्रि. अनेषयिष्यत अश्लेषयिष्येताम् अश्लेषयिष्यन्त ५३२ पृषू (पुष्) दाहे। परस्मैपद व. प्रोषयति प्रोषयतः प्रोषयन्ति स. प्रोषयेत् प्रोषयेताम् प्रोषयेयुः प. प्रोषयतु/प्रोषयतात् प्रोषयताम् प्रोषयन्तु अप्रोषयत् अप्रोषयताम् अप्रोषयन् अ. अपुपुषत् अपुपुषताम् अपुपुषन् प. प्रोषयाञ्चकार प्रोषयाञ्चक्रतुः प्रोषयाञ्चक्रुः आ. प्रोष्यात् प्रोष्यास्ताम् प्रोष्यासुः श्व. प्रोषयिता प्रोषयितारौ प्रोषयितारः भ. प्रोषयिष्यति प्रोषयिष्यतः प्रोषयिष्यन्ति क्रि. अप्रोषयिष्यत् अप्रोषयिष्यताम् अप्रोषयिष्यन् आत्मनेपद व. प्रोषयते प्रोषयेते प्रोषयन्ते प्रोषयेत प्रोषयेयाताम् प्रोषयेरन् प्रोषयताम् प्रोषयेताम् प्रोषयन्ताम् अप्रोषयत अप्रोषयेताम् अप्रोषयन्त अपुपुषत अपुर्घषेताम् अपुपुषन्त प्रोषयाञ्चके प्रोषयाञ्चक्राते प्रोषयाञ्चक्रिरे प्रोषयिषीष्ट प्रोषयिषीयास्ताम् प्रोषयिषीरन् श्व. प्रोषयिता प्रोषयितारौ प्रोषयितार: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy