SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 232 व. स. प. ह्य. अ. अपीपृषत् प. आ. पर्ष्यात् श्व. पर्षयिता व. स. प. ह्य. अ. प. आ. श्र. भ. क्रि. पर्षयति पर्षयतः पर्पयेत् पर्षयेताम् पर्पयतु / पर्षयतात् पर्षयताम् अपर्षयत् अपर्षयताम् व. स. भ. पर्षयिष्यति क्रि. अपर्षयिष्यत् प. ह्य. अ. पर्षयाञ्चकार ५२६ पृषू (पृष्) सेचने । परस्मैपद पर्षयते पर्षयेत पर्षयताम् अपर्षयत अपीपृषताम् पर्षयाञ्चक्रतुः पर्ष्यास्ताम् पर्षयितारौ पर्षयिष्यतः प. आ. मर्ष्यात् श्व. मर्षयिता भ. मर्षयिष्यति क्रि. अमर्षयिष्यत् Jain Education International पर्ष्यासुः पर्षयितार: पर्षयिष्यन्ति अपर्षयिष्यताम् अपर्षयिष्यन् आत्मनेपद पर्षयेते पर्षयेयाताम् पर्षयेताम् अपीपृषताम् पर्षयाञ्चक्राते पर्षयन्ति पर्षयेयुः पर्षयन्तु अपर्षयन् अपीपृषन् पर्षयाञ्चक्रुः अपीपृषत पर्षयाञ्चक्रे पर्षयिषीष्ट पर्षयिता पर्पयिष्यते अपर्षयिष्यत अपर्षयिष्येताम् ५२७ वृषू (वृष) सेचने । उपरिवत् । ५२८ मृषू (मृष्) सहने च । परस्मैपद पर्षयितारौ पर्षयिष्येते मर्षयति मर्षयतः मर्षयेत् मर्षयेताम् मर्पयतु / मर्षयतात् मर्षयताम् अमर्षयत् अमीष मर्षयाञ्चकार पर्षयन्ते पर्षयेरन् पर्षयन्ताम् अपर्षयन्त अपीपृषन्त पर्षयाञ्चक्रिरे मर्षयन्ति मर्षयेयुः मर्षयन्तु अमर्षयताम् अमर्षयन् मर्षय मर्षयेत मर्षयाम् अमर्षयत अमीषत प. मर्षयाञ्चक्रे अमीमृषताम् अमीमृषन् मर्षयाञ्चक्रुः मर्षयाञ्चक्रतुः मर्ष्यास्ताम् मर्ष्यासुः मर्षयता मर्षयितार: मर्षयिष्यतः मर्षयिष्यन्ति अमर्षयिष्यताम् अमर्षयिष्यन् व. स. प. ह्य. अ. आ. एवं व. ओषयति स. ओषयेत् ओषयेताम् प. ओषयतु / ओषयतात् ओषयताम् ह्य औष औषताम् अ. औषिषत् औष पर्षयिषीयास्ताम् पर्षयिषीरन् प. ओषयाञ्चकार पर्षयितार: पर्षयिष्यन्ते अपर्षयिष्यन्त मर्षयिषीष्ट मर्षयिता भ. मर्षयिष्यते क्रि. अमर्षयिष्यत आ. ओष्यात् श्व. ओषयिता भ. औषयिष्यति क्रि. औषयिष्यत् टंलं. व. ओषयते स. ओषयेत प. ओषताम् औषयत औषिषत प. ओषयाञ्चक्रे आ. ओषयिषीष्ट श्व ओषयिता भ. ओषयिष्यते क्रि. औषयिष्यत आत्मनेपद मर्षयेते For Private & Personal Use Only मर्षयन्ते मर्षयेरन् मर्षयन्ताम् अमर्षयेताम् अमर्षयन्त मर्षयेयाताम् मर्षयेताम् अमृताम् अमृत मर्षयाञ्चक्र मर्षयाञ्चक्रिरे मर्षयिषीयास्ताम् मर्षयिषीरन् मर्षयितार: मर्षयिष्यन्ते अमर्षयिष्यन्त मर्षयितारौ मर्षयिष्येते धातुरत्नाकर द्वितीय भाग अमर्षयिष्येताम् ५२९ उषू (उष्) दाहे। परस्मैपद ओषयतः ओषयाञ्चक्रतुः ओष्यास्ताम् ओषयितारौ ओषयिष्यतः औषयिष्यताम् आत्मनेपद ओषयेते ओषयन्ति ओषयेयुः ओषयन्तु औषयन् औषिषन् ओषयाञ्चक्रुः ओष्यासुः ओषयितारः ओषयिष्यन्ति औषयिष्यन् ओषयन्ते ओषयेरन् ओषयन्ताम् औषयन्त औषिषन्त ओषयेयाताम् ओषयेताम् औषयेताम् औषिषेताम् ओषयाञ्चक्राते ओषयाञ्चक्रिरे ओषयिषीयास्ताम् ओषयिषीरन् ओषयितारौ ओषयितारः ओषयिष्येते ओषयिष्यन्ते औषयिष्येताम् औषयिष्यन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy