________________
णिगन्तप्रक्रिया (भ्वादिगण)
287
६६० भेज़ (भ्रेज) दीप्तौ।
परस्मैपद व. भेजयति भ्रेजयतः भ्रेजयन्ति
भ्रेजयसि भ्रेजयथ: भ्रेजयथ
भ्रेजयामि भ्रेजयावः भ्रेजयामः स. Uजयेत्
भ्रेजयेताम्
भ्रेजयेयुः भ्रेजये: भ्रेजयेतम् भ्रेजयेत भ्रेजयेयम्
भ्रेजयेव भ्रेजयेम प. भ्रेजयतु/भ्रेजयतात् भेजयताम् भ्रेजयन्तु
भ्रेजय/भ्रेजयतात् भ्रेजयतम् भ्रेजयत
भ्रेजयानि भ्रेजयाव भ्रेजयाम ह्य. अभ्रेजयत् अभ्रेजयताम् अभ्रेजयन्
अभ्रेजयः अभ्रेजयतम् अभ्रेजयत अभ्रेजयम्
अभ्रेजयाव अभ्रेजयाम अ. अबिभेजत् अबिभ्रेजताम् अबिभ्रेजन् अबिभ्रेजः अबिभ्रेजतम्
अबिभ्रेजत अबिभ्रेजम अबिभ्रेजाव अबिभेजाम प. भ्रजयाञ्चकार
भ्रेजयाञ्चक्रतुः
भ्रेजयाञ्चक्रुः भ्रेजयाञ्चकर्थ भ्रेजयाञ्चक्रथुः भ्रेजयाञ्चक्र भ्रेजयाञ्चकार/चकर भेजयाञ्चकृव
भ्रेजयाञ्चकृम भ्रेजयाम्बभूव/भ्रेजयामास आ. भेज्यात् भ्रेज्यास्ताम् भ्रेज्यासुः
भ्रेज्याः भ्रेज्यास्तम् भ्रेज्यास्त भ्रेज्यासम्
भ्रेज्यास्व भ्रेज्यास्म श्र. भ्रेजयिता भ्रेजयितारौ भ्रेजयितारः
भ्रेजयितासि भ्रेजयितास्थ: भ्रेजयितास्थ
भ्रेजयितास्मि भ्रेजयितास्वः भ्रेजयितास्मः भ. भ्रेजयिष्यति भ्रेजयिष्यतः भ्रेजयिष्यन्ति
भ्रेजयिष्यसि भ्रेजयिष्यथ: भ्रेजयिष्यथ
भ्रेजयिष्यामि भ्रेजयिष्याव: भ्रेजयिष्यामः क्रि. अभ्रेजयिष्यत् अभ्रेजयिष्यताम् अभ्रेजयिष्यन्
अभ्रेजयिष्यः अभ्रेजयिष्यतम् अभ्रेजयिष्यत अभ्रेजयिष्यम् अभ्रेजयिष्याव अभ्रेजयिष्याम
आत्मनेपद व. भ्रेजयते भ्रेजयेते भ्रेजयन्ते
भ्रेजयसे भ्रेजयेथे भ्रेजयध्वे
भ्रेजये भ्रेजयावहे भ्रेजयामहे स. भ्रेजयेत
जयेयाताम्
भ्रेजयेरन् भ्रेजयेथाः भ्रेजयेयाथाम्
भ्रेजयध्वम् भ्रेजयेय
भ्रेजयेवहि भ्रेजयेमहि | प. भ्रेजयताम् भ्रेजयेताम् भ्रेजयन्ताम्
भ्रेजयस्व भ्रेजयेथाम् भ्रेजयध्वम्
भ्रेजयै भ्रेजयावहै भ्रेजयामहै ह्य. अभ्रेजयत अभ्रेजयेताम् अभ्रेजयन्त
अभ्रेजयथाः अभ्रेजयेथाम् अभ्रेजयध्वम्
अभ्रेजये अभ्रेजयावहि अभ्रेजयामहि अ. अबिभ्रेजत अबिभ्रेजेताम् अबिभेजन्त
अबिभ्रेजथाः अबिभ्रेजेथाम् अबिभ्रेजध्वम्
अबिभेजे अबिभ्रेजावहि अबिभ्रेजामहि | प. भ्रेजयाञ्चके भ्रेजयाञ्चक्राते भ्रेजयाञ्चक्रिरे
भ्रेजयाञ्चकृषे भ्रेजयाञ्चक्राथे भ्रेजयाञ्चकृट्वे भ्रेजयाञ्चके भ्रेजयाञ्चकृवहे भ्रेजयाञ्चकृमहे
भ्रेजयाम्बभूव/भ्रेजयामास आ. भ्रेजयिषीष्ट भ्रेजयिषीयास्ताम् भ्रजयिषीरन् भ्रेजयिषीष्ठाः भ्रेजयिषीयास्थाम् Uजयिषीदवम्
भ्रेजयिषीध्वम् भ्रेजयिषीय भ्रेजयिषीवहि भ्रेजयिषीमहि श्व. भ्रेजयिता भ्रेजयितारौ भ्रेजयितार:
भ्रेजयितासे भ्रेजयितासाथे भ्रेजयिताध्वे
भ्रेजयिताहे भ्रेजयितास्वहे भ्रेजयितास्महे | भ. भ्रेजयिष्यते भ्रेजयिष्येते भ्रेजयिष्यन्ते
भ्रेजयिष्यसे भ्रेजयिष्येथे भ्रेजयिष्यध्वे
भ्रेजयिष्ये भ्रेजयिष्यावहे भ्रेजयिष्यामहे क्रि. अभ्रेजयिष्यत अभ्रेजयिष्येताम् अभ्रेजयिष्यन्त
अभ्रेजयिष्यथाः अभ्रेजयिष्येथाम् अभ्रेजयिष्यध्वम् अभ्रेजयिष्ये अभ्रेजयिष्यावहि अभ्रेजयिष्यामहि
६६१ भ्राजि (भ्राज्) दीप्तौ।
व. भ्राजयति स. भ्राजयेत्
परस्मैपद भ्राजयत: भ्राजयेताम्
भ्राजयन्ति भ्राजयेयुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org