SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 288 धातुरत्नाकर द्वितीय भाग ऐञ्जिजः ऐञ्जिजम् ऐञ्जिजन् ऐञ्जिजत ऐञ्जिजाम इजयाञ्चक्रुः इञ्जयाञ्चक्र इञ्जयाञ्चकम इज्यासुः इज्यास्त प. भ्राजयतु/भ्राजयतात् भ्राजयताम् भ्राजयन्तु ह्य. अभ्राजयत् अभ्राजयताम् अभ्राजयन् अ. अबिभ्रजत् अबिभ्रजताम् अबिभ्रजन् प. भ्राजयाञ्चकार भ्राजयाञ्चक्रतुः भ्राजयाञ्चक्रुः आ. भ्राज्यात् भ्राज्यास्ताम् भ्राज्यासुः श्व. भ्राजयिता भ्राजयितारौ भ्राजयितार: भ. भ्राजयिष्यति भ्राजयिष्यतः भ्राजयिष्यन्ति क्रि. अभ्राजयिष्यत् अभ्राजयिष्यताम् अभ्राजयिष्यन् आत्मनेपद व. भ्राजयते भ्राजयेते भ्राजयन्ते स. भ्राजयत भ्राजयेयाताम् भ्राजयेरन् प. भ्राजयताम् भ्राजयेताम् भ्राजयन्ताम् ह्य. अभ्राजयत अभ्राजयेताम् अभ्राजयन्त अ. अबिभ्रजत अबिभ्रजेताम् अबिभ्रजन्त प. भ्राजयाञ्चक्रे भ्राजयाञ्चक्राते भ्राजयाञ्चक्रिरे आ. भ्राजयिषीष्ट भ्राजयिषीयास्ताम् भ्राजयिषीरन् श्व. भ्राजयिता भ्राजयितारौ भ्राजयितारः भ. भ्राजयिष्यते भ्राजयिष्यते भ्राजयिष्यन्ते क्रि. अभ्राजयिष्यत अभ्राजयिष्येताम अभ्राजयिष्यन्त इज्यास्म इञ्जयितार: इञ्जयितास्थ इञ्जयितास्मः इञ्जयिष्यन्ति इञ्जयिष्यथ इञ्जयिष्यामः ऐञ्जयिष्यन् अ. ऐञ्जिजत् ऐजिजताम् ऐञ्जिजतम् ऐजिजाव प. इञ्जयाञ्चकार इञ्जयाञ्चक्रतुः इञ्जयाञ्चकर्थ इञ्जयाञ्चक्रथुः इञ्जयाञ्चकार/चकर इञ्जयाञ्चकृव इञ्जयाम्बभूव/इञ्जयामास | आ. इज्यात् इज्यास्ताम् इज्याः इझ्यास्तम् इज्यासम् इज्यास्व श्व. इञ्जयिता इञ्जयितारौ इञ्जयितासि इञ्जयितास्थः इञ्जयितास्मि इञ्जयितास्व: भ. इञ्जयिष्यति इञ्जयिष्यतः इञ्जयिष्यसि इञ्जयिष्यथः इञ्जयिष्यामि इञ्जयिष्याव: | क्रि. ऐञ्जयिष्यत् ऐञ्जयिष्यताम् ऐञ्जयिष्यः ऐञ्जयिष्यतम् ऐञ्जयिष्यम् ऐञ्जयिष्याव आत्मनेपद व. इञ्जयते इञ्जयेते इञ्जयसे इञ्जयेथे इञ्जयावहे स. इञ्जयेत इञ्जयेयाताम् इञ्जयेथाः इञ्जयेयाथाम् इञ्जयेय इञ्जयेवहि इञ्जयताम् इञ्जयेताम् इञ्जयस्व इञ्जयेथाम् इञ्जयै इञ्जयावहै ह्य. ऐञ्जयत ऐञ्जयथाः ऐञ्जयेथाम् ऐञ्जयावहि अ. ऐञ्जिजत ऐञ्जिजेताम् ऐञ्जिजथाः ऐञ्जिजेथाम् ऐञ्जयिष्यत ऐञ्जयिष्याम इञ्जये इञ्जयन्ते इञ्जयध्वे इञ्जयामहे इञ्जयेरन् इञ्जयध्वम् इञ्जयेमहि ६६२ इजुङ् (इञ्) गतौ। परस्मैपद व. इञ्जयति इञ्जयतः इञ्जयन्ति इञ्जयसि इञ्जयथः इञ्जयथ इञ्जयामि इञ्जयाव: इञ्जयामः स. इञ्जयेत् इञ्जयेताम् इञ्जयेयुः इञ्जयः इञ्जयेतम् इज्जयेत इञ्जयेयम् इञ्जयेव इञ्जयेम इञ्जयतु/इञ्जयतात् इञ्जयताम् इञ्जयन्तु इञ्जय/इञ्जयतात् इञ्जयतम् इञ्जयत इञ्जयानि इञ्जयाव इञ्जयाम ह्य. ऐञ्जयत् ऐञ्जयताम् ऐञ्जयन् ऐञ्जयः ऐञ्जयतम् ऐञ्जयत ऐञ्जयाव ऐञ्जयाम इञ्जयन्ताम् इञ्जयध्वम् इञ्जयामहै ऐञ्जयेताम् ऐञ्जयन्त ऐञ्जयध्वम् ऐञ्जये ऐजयामहि ऐञ्जिजन्त ऐञ्जिजध्वम् ऐञ्जयम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy