SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 289 एञ्जिजे ऐजिजावहि ऐञ्जिजामहि प. इजयाञ्चक्रे इञ्जयाञ्चक्राते इञ्जयाञ्चक्रिरे इञ्जयाञ्चकृषे इञ्जयाञ्चक्राथे इञ्जयाञ्चकृढ्वे इजयाञ्चक्रे इञ्जयाञ्चकवहे इञ्जयाञ्चकृमहे इजयाम्बभूव/इञ्जयामास आ. इञ्जयिषीष्ट इञ्जयिषीयास्ताम् इञ्जयिषीरन् इञ्जयिषीष्ठाः इञ्जयिषीयास्थाम् इञ्जयिषीढ्वम् इञ्जयिषीध्वम् इञ्जयिषीय इञ्जयिषीवहि इञ्जयिषीमहि श्व. इञ्जयिता इञ्जयितारौ इञ्जयितारः इञ्जयितासे इञ्जयितासाथे इञ्जयिताध्वे इञ्जयिताहे इञ्जयितास्वहे इञ्जयितास्महे भ. इञ्जयिष्यते इञ्जयिष्येते इञ्जयिष्यन्ते इञ्जयिष्यसे इञ्जयिष्येथे इञ्जयिष्यध्वे इञ्जयिष्ये इञ्जयिष्यावहे इञ्जयिष्यामहे क्रि, एजयिष्यत ऐञ्जयिष्येताम् ऐञ्जयिष्यन्त ऐजयिष्यथा: ऐञ्जयिष्येथाम् ऐञ्जयिष्यध्वम् ऐज्जयिष्ये ऐञ्जयिष्यावहि ऐञ्जयिष्यामहि ६६३ ईजि (ईज्) कुत्सने च। परस्मैपद व. ईजयति ईजयन्ति स. ईजयेत् ईजयेताम् प. ईजयतु/ईजयतात् ईजयताम् ह्य. ऐजयत् ऐजयताम् ऐजयन् अ. एजिजत् ऐजिजताम् ऐजिजन् प. ईजयाञ्चकार ईजयाञ्चक्रतुः ईजयाञ्चक्रुः आ. ईज्यात् ईज्यास्ताम् ईज्यासुः श्व. ईजयिता ईजयितारौ ईजयितार: भ. ईजयिष्यति ईजयिष्यतः ईजयिष्यन्ति क्रि. ऐजयिष्यत् ऐजयिष्यताम् ऐजयिष्यन् आत्मनेपद व. ईजयते ईजयेते ईजयन्ते स. ईजयेत ईजयेयाताम् ईजयेरन् प. ईजयताम् ईजयेताम् ईजयन्ताम् ह्य. ऐजयत ऐजयेताम् ऐजयन्त अ. ऐजिजत ऐजिजेताम् ऐजिजन्त प. ईजयाञ्चके ईजयाञ्चक्राते ईजयाञ्चक्रिरे आ. ईजयिषीष्ट ईजयिषीयास्ताम् ईजयिषीरन २. ईजयिता ईजयितारौ ईजयितार: भ. ईजयिष्यते ईजयिष्येते ईजयिष्यन्ते क्रि. ऐजयिष्यत ऐजयिष्येताम् ऐजयिष्यन्त ६६४ ऋजि (ऋज्) गतिस्थानार्जनोपार्जनेषु। ___ १४२ अर्ज वदूपाणि। ६६५ ऋजुंङ् (ऋञ्) भर्जने। परस्मैपद व. ऋञ्जयति ऋञ्जयत: ऋञ्जयन्ति स. ऋञ्जयेत् ऋञ्जयेताम् ऋजयेयुः प. ऋञ्जयतु/ऋञ्जयतात् ऋञ्जयताम् ऋञ्जयन्तु ह्य. आझ्यत् आञ्जयताम् आर्जयन् अ. आझिजत् आझिजताम् आर्जिजन् प. ऋञ्जयाञ्चकार ऋञ्जयाञ्चक्रतुः ऋञ्जयाञ्चक्रुः आ. ऋज्यात् ऋज्यास्ताम् ऋज्यासुः श्व. ऋञ्जयिता ऋञ्जयितारौ ऋञ्जयितार: भ. ऋञ्जयिष्यति ऋञ्जयिष्यतः ऋञ्जयिष्यन्ति क्रि. आजयिष्यत् आर्जयिष्यताम् आर्जयिष्यन् आत्मनेपद व. ऋञ्जयते ऋञ्जयेते ऋञ्जयन्ते स. ऋञ्जयेत ऋञ्जयेयाताम् ऋञ्जयेरन् प. ऋञ्जयताम् ऋञ्जयेताम् ऋञ्जयन्ताम् ह्य. आञ्जयत आर्जयेताम् आर्जयन्त अ. आझिजत आझिजेताम् आर्जिजन्त प. ऋञ्जयाञ्चके ऋञ्जयाञ्चक्राते ऋञ्जयाञ्चक्रिरे आ. ऋञ्जयिषीष्ट ऋञ्जयिषीयास्ताम ऋञ्जयिषीरन श्व. ऋञ्जयिता ऋञ्जयितारौ ऋञ्जयितार: भ. ऋञ्जयिष्यते ऋञ्जयिष्येते ऋञ्जयिष्यन्ते क्रि. आर्जयिष्यत आजयिष्येताम् आञ्जयिष्यन्त ईजयतः ईजयेयुः ईजयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy