SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 286 धातुरत्नाकर द्वितीय भाग . पारा पञ्चयिष्यसि पञ्चयिष्यथः पञ्चयिष्यथ पञ्चयिष्यामि पञ्चयिष्याव: पञ्चयिष्यामः क्रि. अपञ्चयिष्यत् अपञ्चयिष्यताम् अपञ्चयिष्यन् अपञ्चयिष्यः अपञ्चयिष्यतम् अपञ्चयिष्यत अपञ्चयिष्यम् अपञ्चयिष्याव अपञ्चयिष्याम आत्मनेपद व. पञ्चयते पञ्चयेते पञ्चयन्ते पञ्चयसे पञ्चयेथे पञ्चयध्वे पञ्चये पञ्चयावहे पञ्चयामहे स. पञ्चयेत पञ्चयेयाताम् पञ्चयेरन् पञ्चयेथाः पञ्चयेयाथाम् पञ्चयेध्वम् पञ्चयेय पञ्चयेवहि पञ्चयेमहि पञ्चयताम् पञ्चयेताम् पञ्चयन्ताम् पञ्जयस्व पञ्चयेथाम् पञ्चयध्वम् पञ्नयै पञ्चयावहै पञ्चयामहै ह्य. अपञ्चयत अपञ्चयेताम् अपञ्चयन्त अपञ्चयथाः अपञ्चयेथाम् अपञ्चयध्वम् अपञ्चये अपञ्चयावहि अपञ्चयामहि अ. अपपञ्चत अपपञ्चेताम् अपपञ्चन्त अपपञ्चथाः अपपञ्चेथाम् अपपञ्चध्वम् अपपञ्चे अपपञ्चावहि अपपञ्चामहि प. पञ्चयाञ्चके पञ्चयाञ्चक्राते पञ्चयाञ्चक्रिरे पञ्चयाञ्चकृषे पञ्चयाञ्चक्राथे पञ्चयाञ्चकृदवे पञ्चयाञ्चके पञ्चयाञ्चकृवहे पञ्चयाञ्चकृमहे पञ्चयाम्बभूव/पञ्चयामास आ. पञ्चयिषीष्ट पञ्चयिषीयास्ताम् पञ्चयिषीरन् पञ्चयिषीष्ठाः पञ्चयिषीयास्थाम् पञ्चयिषीढ्वम् पञ्चयिषीध्वम् पञ्चयिषीय पञ्चयिषीवहि पञ्चयिषीमहि श्व. पञ्चयिता पञ्चयितारौ पञ्चयितार: पञ्चयितासे पञ्चयितासाथे पञ्चयिताध्वे पञ्चयिताहे पञ्चयितास्वहे पञ्चयितास्महे भ. पञ्चयिष्यते पञ्चयिष्येते पञ्चयिष्यन्ते पञ्चयिष्यस पञ्चयिष्येथे पञ्चयिष्यध्वे पञ्चयिष्ये पञ्चयिष्यावहे पञ्चयिष्यामहे क्रि. अपञ्चयिष्यत अपञ्चयिष्येताम् अपञ्चयिष्यन्त अपञ्चयिष्यथाः अपञ्चयिष्येथाम् अपञ्चयिष्यध्वम् अपञ्चयिष्ये अपञ्चयिष्यावहि अपञ्चयिष्यामहि ६५८ ष्टुचि (ष्टुच्) प्रसादे। परस्मैपद व. स्तोचयति स्तोचयतः स्तोचयन्ति स. स्तोचयेत् स्तोचयेताम् स्तोचयेयुः प. स्तोचयतु/स्तोचयतात् स्तोचयताम् स्तोचयन्तु ह्य. अस्तोचयत् अस्तोचयताम् अस्तोचयन् अ. अतुष्टुचत् अतुष्टुचताम् अतुष्टुचन् प. स्तोचयाञ्चकार स्तोचयाञ्चक्रतुः स्तोचयाञ्चक्रुः आ. स्तोच्यात् स्तोच्यास्ताम् स्तोच्यासुः श्व. स्तोचयिता स्तोचयितारौ स्तोचयितारः भ. स्तोचयिष्यति स्तोचयिष्यतः स्तोचयिष्यन्ति क्रि. अस्तोचयिष्यत् अस्तोचयिष्यताम् अस्तोचयिष्यन् आत्मनेपद व. स्तोचयते स्तोचयेते स्तोचयन्ते स. स्तोचयेत स्तोचयेयाताम् स्तोचयेरन् प. स्तोचयताम् स्तोचयेताम् स्तोचयन्ताम् ह्य. अस्तोचयत अस्तोचयेताम् अस्तोचयन्त अ. अतुष्टुचत अतुष्टुचेताम् अतुष्टुचन्त प. स्तोचयाञ्चके स्तोचयाञ्चक्राते स्तोचयाञ्चक्रिरे आ. स्तोचयिषीष्ट स्तोचयिषीयास्ताम् स्तोचयिषीरन् श्व. स्तोचयिता स्तोचयितारौ स्तोचयितार: भ. स्तोचयिष्यते स्तोचयिष्येते स्तोचयिष्यन्ते क्रि. अस्तोचयिष्यत अस्तोचयिष्येताम् अस्तोचयिष्यन्त ॥अथ जान्ता नव सेटश्च।। । ६५९ एजुङ् (एज्) दीप्तौ। १५८ एज़ वदूपाणि। | मा भवाने जजदत्र ऋदित्करणज्ञापकान्नित्यादपि द्वित्वात्प्रागेव ह्रस्वः प्राप्त ऋदित्त्वेन निषिध्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy