SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 285 वर्चयेरन् श्व. माचयिता माचयितारौ माचयितार: भ. माचयिष्यते माचयिष्येते माचयिष्यन्ते क्रि. अमाचयिष्यत अमाचयिष्येताम् अमाचयिष्यन्त ६५५ मुचुङ् (मुञ्च) १११ मुञ्च वदूपाणि। ६५६ मचुङ् (म) धारणोच्छ्रायपूजनेषु। ११० मञ्च वदूपाणि। ६५७ पञ्चुङ् (पञ्च) व्यक्तीकरणे। परस्मैपद भ. वर्चयिष्यति वर्चयिष्यतः वर्चयिष्यन्ति क्रि. अवर्चयिष्यत् अवर्चयिष्यताम् अवर्चयिष्यन् आत्मनेपद व. वर्चयते वर्चयेते वर्चयन्ते स. वर्चयेत वर्चयेयाताम् प. वर्चयताम् वर्चयेताम् वर्चयन्ताम् ह्य. अवर्चयत अवर्चयेताम् अवर्चयन्त अ. अववर्चत अववर्चेताम् अववर्चन्त प. वर्चयाञ्चके वर्चयाञ्चक्राते वर्चयाञ्चक्रिरे आ. वर्चयिषीष्ट वर्चयिषीयास्ताम् वर्चयिषीरन् श्व. वर्चयिता वर्चयितारौ वर्चयितारः भ. वर्चयिष्यते वर्चयिष्येते वर्चयिष्यन्ते क्रि. अवर्चयिष्यत अवर्चयिष्येताम् अवर्चयिष्यन्त ६५४ मचि (मच्) कल्कने। परस्मैपद व. माचयति माचयतः माचयन्ति स. माचयेत् माचयेताम् माचयेयुः प, माचयतु/माचयतात् माचयताम् माचयन्तु ह्य. अमाचयत् अमाचयताम् अमाचयन् अ. अमीमचत अमीमचताम् अमीमचन् प. माचयाञ्चकार माचयाञ्चक्रतुः माचयाञ्चक्रुः आ. माच्यात् माच्यास्ताम् माच्यासुः श्व. माचयिता माचयितारौ माचयितारः भ. माचयिष्यति माचयिष्यतः माचयिष्यन्ति क्रि. अमाचयिष्यत् अमाचयिष्यताम् अमाचयिष्यन् आत्मनेपद व. माचयते माचयेते माचयन्ते स. माचयेत माचयेयाताम् माचयेरन् प. माचयताम् माचयेताम् माचयन्ताम् ह्य. अमाचयत अमाचयेताम् अमाचयन्त अ. अमीमचत अमीमचेताम अमीमचन्त प. माचयाञ्चके माचयाञ्चक्राते माचयाञ्चक्रिरे आ. माचयिषीष्ट माचयिषीयास्ताम् माचयिषीरन् पञ्चयन्ति पञ्चयथ पञ्चयामः पञ्चयेयुः पञ्चयेत पञ्चयेम पञ्चयन्तु पञ्चयत पञ्चयाम अपञ्चयन् अपञ्चयत अपञ्चयाम अपपञ्चन् व. पञ्चयति पञ्चयतः पञ्चयसि पञ्चयथः पञ्चयामि पञ्चयाव: | स. पञ्चयेत् पञ्चयेताम् पञ्चये: पञ्चयेतम् पञ्चयेयम् पञ्चयेव प. पञ्चयतु/पञ्चयतात् पञ्चयताम् पञ्चय/पञ्चयतात् पञ्चयतम् पञ्चयानि पञ्चयाव ह्य. अपञ्चयत् अपञ्चयताम् अपञ्चयः अपञ्चयतम् अपञ्चयम् अपञ्चयाव अपपञ्चत् अपपञ्चताम् अपपञ्चः अपपञ्चतम् अपपञ्चम् अपपञ्चाव प. पञ्चयाञ्चकार पञ्चयाञ्चक्रतुः पञ्चयाञ्चकर्थ पञ्चयाञ्चक्रथुः पञ्चयाञ्चकार/चकर पञ्चयाशकृव पञ्चयाम्बभूव/पञ्चयामास आ. पञ्च्यात् पञ्च्यास्ताम् पच्याः पञ्च्यास्तम् पश्च्यासम् पश्च्यास्व श्व. पञ्चयिता पञ्चयितारौ पञ्चयितासि पञ्चयितास्थः पञ्चयितास्मि पञ्चयितास्वः | भ. पञ्चयिष्यति पञ्चयिष्यतः अपपञ्चत अपपञ्चाम पञ्चयाञ्चक्रुः पञ्चयाञ्चक्र पञ्चयाञ्चकम पच्यासुः पच्यास्त पञ्च्यास्म पञ्चयितारः पञ्चयितास्थ पञ्चयितास्मः पञ्चयिष्यन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy