SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 114 धातुरत्नाकर द्वितीय भाग आणिणत आणिणाम आणयाञ्चक्रुः आणयाञ्चक आणयाञ्चकम अ. अचुचुड्डत् अचुचुड्डताम् अचुचुड्डन् प. चुड्डयाञ्चकार चुड्डयाञ्चक्रतुः चुड्डयाञ्चक्रुः आ. चुड्यात् चुड्यास्ताम् चुड्डयासुः श्व. चुड्डयिता चुयितारौ चुडयितार: भ. चुडयिष्यति चुड्डयिष्यतः चुडयिष्यन्ति क्रि, अचुडुयिष्यत् अचुडुयिष्यताम् अचुडयिष्यन् आत्मनेपद व. चुड्डयते चुड्डयेते चुड्डयन्ते स. चुड्डयेत चुड्डयेयाताम् चुड्डयेरन् चुड्डयताम् चुड्डयेताम् चुड्यन्ताम् ह्य. अचुड्डयत अचुड्डयेताम् अचुड्डयन्त अ. अचुचुडत अचुचुड्डताम् अचुचुड्डन्त प. चुड्याञ्चक्रे चुड्डयाञ्चक्राते चुड्डयाञ्चक्रिरे आ. चुड्डयिषीष्ट चुड्डयिषीयास्ताम् चुड्डयिषीरन् श्व. चुडयिता चुडयितारौ चुड्डयितारः भ. चुड्डयिष्यते चुडयिष्येते चुड्डयिष्यन्ते क्रि. अचुडुयिष्यत अचुड्डयिष्येताम् अचुडुयिष्यन्त ॥ अथ णान्ता एकोनविंशतिः॥ २५९ अण (अण्) शब्दे। आणिण: आणिणतम् आणिणम् आणिणाव आणयाञ्चकार आणयाञ्चक्रतुः आणयाञ्चकर्थ आणयाञ्चक्रथुः आणयाञ्चकार/चकर आणयाञ्चकृव आणयाम्बभूव आणयामास आ. आण्यात् आण्यास्ताम् आण्या: आण्यास्तम् आण्यासम् आण्यास्व श्व. आणयिता आणयितारौ आणयितासि आणयितास्थ: आणयितास्मि आणयितास्वः भ. आणयिष्यति आणयिष्यतः आणयिष्यसि आणयिष्यथ: आणयिष्यामि आणयिष्याव: क्रि. आणयिष्यत् आणयिष्यताम् आणयिष्यः आणयिष्यतम् आणयिष्यम् आणयिष्याव आत्मनेपद व. आणयते आणयेते आणयसे आणयेथे आणये आणयावहे स. आणयेत आणयेयाताम् आणयेथाः आणयेयाथाम् आणयेय आणयेवहि आणयताम् आणयेताम् आणयस्व आणयेथाम् आणयै आणयावहै ह्य. आणयत आणयेताम् आणयथाः आणयेथाम् आणये आणयावहि अ. आणिणत आणिणेताम् आणिणथाः आणिणेथाम् आणिणे आणिणावहि आण्यासुः आण्यास्त आण्यास्म आणयितारः आणयितास्थ आणयितास्मः आणयिष्यन्ति आणयिष्यथ आणयिष्यामः आणयिष्यन् आणयिष्यत आणयिष्याम आणयन्ति आणयथ परस्मैपद व. आणयति आणयतः आणयसि आणयथः आणयामि आणयाव: स. आणयेत् आणयेताम् आणयः आणयेतम् आणयेयम् आणयेव प. आणयतु/आणयतात् आणयताम् आणय/आणयतात् आणयतम् आणयानि आणयाव आणयामः आणयेयुः आणयेत आणयेम आणयन्तु आणयत आणयन्ते आणयध्वे आणयामहे आणयेरन् आणयेध्वम् आणयेमहि आणयन्ताम् आणयध्वम् आणयामहै आणयन्त आणयध्वम् आणयामहि आणिणन्त आणिणध्वम् आणिणामहि आणयाम ह्य, आणयत् आणयन् आणयः आणयत आणयताम् आणयतम् आणयाव आणिणताम् आणयम् अ. आणिणत् आणयाम आणिणन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy