SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) प. आणयाञ्चक्रे आणयाञ्चक्राते आणयाञ्चक्रिरे प. राणयताम् आणयाञ्चक्रा आणयाञ्चकृवे ह्य. अराणयत आणयाञ्चकृवहे आणायाञ्चकृमहे अ. अरीरणत प. राणयाञ्चक्रे आ. आणयिषीष्ट आणयिषीयास्ताम् आणयिषीरन् आ. राणायिषीष्ट आणयिषीयास्थाम् आणयिषीढ्वम् श्व. राणयिता आणयिषीष्ठाः आणयिषीध्वम् भ. राणयिष्यते आणयिषीवहि आणयिषीमहि क्रि. अराणयिष्यत आणयितारौ आणयितारः आणयितासाथे आणयिताध्वे आणयितास्वहे आणयितास्महे आणयिष्येते आणयिष्यन्ते आणयिष्येथे आणयिष्यध्वे आणयिष्यावहे आणयिष्यामहे आणयिष्येताम् आणयिष्यन्त आणयिष्यथाः आणयिष्येथाम् आणयिष्ये आणायाञ्चकृषे आणयाञ्चक्रे आणयाम्बभूव/आणयामास आणयिषीय श्व. आणयिता आणयितासे आणयिताहे भ. आणयिष्यते आणयिष्यसे आणयिष्ये क्रि. आणयिष्यत व. राणयति स. राणयेत् २६० रण (रण) शब्दे । आ. राण्यात् श्र. राणयिता भ. राणयिष्यति क्रि. अणयिष्यत् व. राणयते स. राणयेत राणयतः राणाम् प. राणयतु/राणयतात् राणयताम् ह्य. अराणयत् अ. अरीरणत् प. राणयाञ्चकार आणयिष्यावहि आणयिष्यामहि Jain Education International परस्मैपद अराणयताम् अरीरणताम् राणयन्तु अराणयन् अरणन् राणयाञ्चक्रुः राण्यासुः राणयितार: राणयिष्यन्ति अणयिष्यताम् अराणयिष्यन् आत्मनेपद राणयेते राणयेयाताम् राणयाञ्चक्रतुः राण्यास्ताम् राणयितारौ राणयिष्यतः राणयन्ति राणयेयुः व. वाणयति वाणयतः स. वाणयेत् वाणयेताम् प. वाणयतु / वाणयतात् वाणयताम् ह्य. अवाणयत् अवाणयताम् अ. अववाणत् अववाणताम् आणयिष्यध्वम् प. वाणयाञ्चकार वाणयाञ्चक्रतुः वाण्यास्ताम् वाण्यासुः वाणयितारौ वाणयितारः वाणयिष्यतः वाणयिष्यन्ति अवाणयिष्यन् राय राणयेरन् राणयन्ताम् राणाम् अराणयन्त अरीरणेताम् अरीरणन्त राणयाञ्चक्राते राणयाञ्चक्रिरे राणयिषीयास्ताम् राणयिषीरन् राणयितारी राणयितार: रणयिष्येते रायिष्यन्ते अणयिष्येताम् अराणयिष्यन्त २६१ वण (वण्) शब्दे । आ. वाण्यात् श्व. वाणयिता भ. वाणयिष्यति क्रि. अवाणयिष्यत् व. वाणयते स. वाणयेत प. वाणयताम् ह्य. अवाणयत अ. अववाणत प. वाणयाञ्चक्रे आ. वाणयिषीष्ट श्व. वाणयिता भ. वाणयिष्यते क्रि. अवाणयिष्यत For Private & Personal Use Only राणाम् परस्मैपद अवाणयिष्यताम् आत्मनेपद वाणयेते वाणयन्ति वाणयेयुः वाणयन्तु अवाणयन् अववाणन् वाणयाञ्चक्रुः 115 वाणयन्ते वाणयेरन् वाणयन्ताम् अवाणयन्त वाणाम् अवाणयेताम् अववाणन्त अववाणेताम् वाणयाञ्चक्राते वाणयाञ्चक्रिरे वाणयिषीयास्ताम् वाणयिषीरन् वाणयितारौ वाणयितार: वाणयिष्येते अवाणयिष्येताम् वाणयिष्यन्ते अवाणयिष्यन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy