SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 116 व. व्राणयति स. व्राणयेत् प. व्राणयतु / व्राणयतात् व्राणयताम् ह्य. अत्रामयत् अवाणयताम् अ. अविव्रणत् अविव्रणताम् प. व्राणयाञ्चकार आ. व्राण्यात् व. व्राणयिता भ. व्राणयिष्यति क्रि. अत्राणयिष्यत् व. व्राणयते स. व्राणयेत प. व्राणयताम् २६२ व्रण (व्रण) शब्दे । परस्मैपद ह्य. अत्राणयत अ. अविव्रणत प. व्राणयाञ्चक्रे आ. व्राणयिषीष्ट श्व व्राणयिता भ. व्राणयिष्यते क्रि. अवाणयिष्यत व. बाणयति स. बाणयेत् प. ह्य. अबाणयत् अ. अबीबणत् प. आ. बाण्यात् बाणयाञ्चकार व्राणयतः वाणयेताम् Jain Education International व्राणयाञ्चक्रतुः व्राणयाञ्चक्रुः व्राण्यास्ताम् व्राण्यासुः वाणयितारौ वाणयितार: व्राणयिष्यतः व्राणयिष्यन्ति अवाणयिष्यताम् अत्राणयिष्यन् आत्मनेपद वाणयेते म् वाणयितारौ वाणयिष्येते बाणयतः बाणाम् बाणयतु/बाणयतात् बाणयताम् अबाणयताम् अबीबणताम् बाणयाञ्चक्रतुः बाण्यास्ताम् व्राणयन्ति वाणयेयुः व्राणयन्तु अव्राणयन् अविव्रणन् त्राणाम् व्राणयन्ताम् अव्राणयेताम् अव्राणयन्त अविव्रणेताम् अविव्रणन्त व्राणयाञ्चक्राते वाणयाञ्चक्रिरे वाणयिषीयास्ताम् व्राणयिषीरन् व्राणयितारः वाणयिष्यन्ते अव्राणयिष्येताम् अव्राणयिष्यन्त २६३ बण (बण्) शब्दे । परस्मैपद व्राणयन्ते व्राणयेरन् बाणयन्ति बाणयेयुः बाणयन्तु अबाणयन् अबीबणन् बाणयाञ्चक्रुः बाण्यासुः श्व. बाणयिता भ. बाणयिष्यति क्रि. अबाणयिष्यत् व. बाणयते स. बाणयेत प. बाणयताम् ह्य. अबाणयत अ. अबीबणत प. बाणयाञ्चक्रे आ. बाणयिषीष्ट श्व. बाणयिता भ. बाणयिष्यते क्रि. अबाणयिष्यत व. भाणयति भाणयसि भाणयामि स. भाणयेत् भाणयेः भाणयेयम् ह्य. अभाणयत् अभाणयः अभाणयम् अ. अबीभणत् अबीभण: अबीभणम् प. धातुरत्नाकर द्वितीय भाग बाणयितार: बाणयिष्यन्ति अबाणयिष्यताम् अबाणयिष्यन् आत्मनेपद बाणयेते भाणयाञ्चकार भाणयाञ्चकर्थ For Private & Personal Use Only बाणयितारौ बाणयिष्यतः प. भाणयतु/भाणयतात् भाणयताम् भाणय/भाणयतात् भाणयतम् भाणयानि भाणयाव बातम् बातम् बाणयन्ताम् अबाणयेताम् अबाणयन्त अबीताम् अबीबणन्त बाणयाञ्चक्राते बाणयाञ्चक्रिरे बाणयिषीयास्ताम् बाणयिषीरन् बाणयितारः बाणयिष्यन्ते अबाणयिष्येताम् अबाणयिष्यन्त बाणयितारौ बाणयिष्येते २६४ भण (भण्) शब्दे । परस्मैपद भाणयतः भाणयथः भाणयावः भाणयेताम् भाणयेतम् भाणयेव बायन्ते बाणयेरन् अभाणयताम् अभाणयतम् अभाणयाव अबीभताम् अबीभतम् अबीभणाव भाणयन्ति भाणयथ भाणयामः भाणयेयुः भाणयेत भाणयेम भाणयन्तु भाणयत भाणयाम अभाणयन् अभाणयत अभाणयाम अबीभणन् अबीभणत अबीभणाम भाणयाञ्चक्रतुः भाणयाञ्चक्रुः भाणयाञ्चक्रथुः भाणयाञ्चक्र www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy