________________
णिगन्तप्रक्रिया (भ्वादिगण)
117
भाणयाञ्चकार/चकर भाणयाञ्चकव
भाणयाञ्चकम
भाणयाम्बभूव/भाणयामास आ. भाणयिषीष्ट भाणयिषीयास्ताम् भाणयिषीरन् भाणयिषीष्ठाः भाणयिषीयास्थाम् भाणयिषीढ्वम्
भाणयिषीध्वम् भाणयिषीय भाणयिषीवहि भाणयिषीमहि श्व. भाणयिता भाणयितारौ भाणयितार:
भाणयितासे भाणयितासाथे भाणयिताध्वे
भाणयिताहे भाणयितास्वहे भाणयितास्महे भ. भाणयिष्यते भाणयिष्येते भाणयिष्यन्ते
भाणयिष्यसे भाणयिष्येथे भाणयिष्यध्वे
भाणयिष्ये भाणयिष्यावहे भाणयिष्यामहे क्रि. अभाणयिष्यत अभाणयिष्येताम् अभाणयिष्यन्त
अभाणयिष्यथाः अभाणयिष्येथाम् अभाणयिष्यध्वम् अभाणयिष्ये अभाणयिष्यावहि अभाणयिष्यामहि
२६५ भ्रण (भ्रण) शब्दे।
भाणयाम्बभूव/भाणयामास आ. भाण्यात् भाण्यास्ताम् भाण्यासुः भाण्या:
भाण्यास्तम् भाण्यास्त भाण्यासम् भाण्यास्व भाण्यास्म श्व. भाणयिता भाणयितारौ भाणयितारः
भाणयितासि भाणयितास्थः भाणयितास्थ
भाणयितास्मि भाणयितास्वः भाणयितास्मः भ. भाणयिष्यति भाणयिष्यतः भाणयिष्यन्ति
भाणयिष्यसि भाणयिष्यथ: भाणयिष्यथ
भाणयिष्यामि भाणयिष्याव: भाणयिष्यामः क्रि. अभाणयिष्यत् अभाणयिष्यताम् अभाणयिष्यन्
अभाणयिष्यः अभाणयिष्यतम् अभाणयिष्यत अभाणयिष्यम् अभाणयिष्याव अभाणयिष्याम
आत्मनेपद व. भाणयते भाणयेते भाणयन्ते
भाणयसे भाणयेथे भाणयध्वे
भाणये भाणयावहे भाणयामहे स. भाणयेत भाणयेयाताम् भाणयेरन्
भाणयेथाः भाणयेयाथाम् भाणयेध्वम्
भाणयेय भाणयेवहि भाणयेमहि प. भाणयताम् भाणयेताम् भाणयन्ताम्
भाणयस्व भाणयेथाम् भाणयध्वम्
भाणय भाणयावहै भाणयामहै ह्य. अभाणयत अभाणयेताम् अभाणयन्त
अभाणयथा: अभाणयेथाम् अभाणयध्वम् अभाणये
अभाणयावहि अभाणयामहि अ. अबीभणत अबीभणेताम् अबीभणन्त
अबीभणथाः अबीभणेथाम् अबीभणध्वम्
अबीभणे अबीभणावहि अबीभणामहि प. भाणयाञ्चक्रे भाणयाञ्चक्राते भाणयाञ्चक्रिरे
भाणयाञ्चकृषे भाणयाञ्चक्राथे भाणयाञ्चकृढ्वे भाणयाञ्चक्रे भाणयाञ्चकृवहे भाणयाञ्चकृमहे
परस्मैपद व. भ्राणयति
भ्राणयतः भ्राणयन्ति स. भ्राणयेत् भ्राणयेताम् भ्राणयेयुः प. भ्राणयतु/भ्राणयतात् भ्राणयताम् भ्राणयन्तु ह्य. अभ्राणयत् अभ्राणयताम् अभ्राणयन् अ. अबिभ्रणत् अबिभ्रणताम् अबिभ्रणन् प. भ्राणयाञ्चकार भ्राणयाञ्चक्रतुः भ्राणयाञ्चक्रुः आ. भ्राण्यात् भ्राण्यास्ताम् भ्राण्यासुः श्व. भ्राणयिता भ्राणयितारौ भ्राणयितार: भ. भ्राणयिष्यति भ्राणयिष्यतः भ्राणयिष्यन्ति क्रि. अभ्राणयिष्यत् अभ्राणयिष्यताम् अभ्राणयिष्यन्
आत्मनेपद व. भ्राणयते भ्राणयेते भ्राणयन्ते स. भ्राणयेत भ्राणयेयाताम् भ्राणयेरन् भ्राणयताम् भ्राणयेताम्
भ्राणयन्ताम् ह्य. अभ्राणयत अभ्राणयेताम् अभ्राणयन्त
अ. अबिभ्रणत अबिभ्रणेताम अबिभ्रणन्त | प. भ्राणयाञ्चके भ्राणयाञ्चक्राते भ्राणयाञ्चक्रिरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org