SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 118 धातुरत्नाकर द्वितीय भाग आ. भ्राणयिषीष्ट भ्राणयिषीयास्ताम् भ्राणयिषीरन् श्व. भ्राणयिता भ्राणयितारौ भ्राणयितार: भ. भ्राणयिष्यते भ्राणयिष्येते भ्राणयिष्यन्ते क्रि. अभ्राणयिष्यत अभ्राणयिष्येताम् अभ्राणयिष्यन्त २६६ मण (मण्) शब्दे। ह्य. अधाणयत् अ. अदीधणत् प. धाणयाञ्चकार आ. धाण्यात् श्व. धाणयिता भ. धाणयिष्यति क्रि. अधाणयिष्यत् परस्मैपद व. माणयति - माणयतः माणयन्ति स. माणयेत् माणयेताम् माणयेयुः प. माणयतु/माणयतात् माणयताम् माणयन्तु ह्य. अमाणयत् अमाणयताम् अमाणयन् अ. अमीमणत् अमीमणताम् अमीमणन् प. माणयाञ्चकार माणयाञ्चक्रतुः माणयाञ्चक्रुः आ. माण्यात् माण्यास्ताम् माण्यासुः श्व. माणयिता माणयितारौ माणयितार: भ. माणयिष्यति माणयिष्यतः माणयिष्यन्ति क्रि. अमाणयिष्यत् अमाणयिष्यताम् अमाणयिष्यन् आत्मनेपद व. माणयते माणयेते माणयन्तै स. माणयेत माणयेयाताम् माणयेरन् माणयताम् माणयेताम् माणयन्ताम् ह्य. अमाणयत अमाणयेताम् अमाणयन्त अ. अमीमणत अमीमणेताम् अमीमणन्त प. माणयाञ्चक्रे माणयाञ्चक्राते माणयाञ्चक्रिरे आ. माणयिषीष्ट माणयिषीयास्ताम् माणयिषीरन् २. माणयिता माणयितारौ माणयितार: भ. माणयिष्यते माणयिष्येते माणयिष्यन्ते क्रि. अमाणयिष्यत अमाणयिष्येताम् अमाणयिष्यन्त व. धाणयते स. धाणयेत प. धाणयताम् ह्य. अधाणयत अ. अदीधणत प. धाणयाञ्चके आ. धाणयिषीष्ट श्व. धाणयिता भ. धाणयिष्यते क्रि. अधाणयिष्यत अधाणयताम् अधाणयन् अदीधणताम् अदीधणन् धाणयाञ्चक्रतुः धाणयाञ्चक्रुः धाण्यास्ताम् धाण्यासुः धाणयितारौ धाणयितार: धाणयिष्यतः धाणयिष्यन्ति अधाणयिष्यताम् अधाणयिष्यन् आत्मनेपद धाणयेते धाणयन्ते धाणयेयाताम् धाणयेरन् धाणयेताम् धाणयन्ताम् अधाणयेताम् अधाणयन्त अदीधणेताम् अदीधणन्त धाणयाञ्चक्राते धाणयाञ्चक्रिरे धाणयिषीयास्ताम् धाणयिषीरन् धाणयितारौ धाणयितार: धाणयिष्येते धाणयिष्यन्ते अधाणयिष्येताम अधाणयिष्यन्त २६८ ध्वण (ध्वण) शब्दे। परस्मैपद व. ध्वाणयति ध्वाणयतः ध्वाणयन्ति स. ध्वाणयेत् ध्वाणयेताम् ध्वाणयेयुः प. ध्वाणयतु/ध्वाणयतात् ध्वाणयताम् ध्वाणयन्तु ह्य. अध्वाणयत् अध्वाणयताम् अध्वाणयन् अ. अदिध्वणत् अदिध्वणताम् अदिध्वणन् प. ध्वाणयाञ्चकार ध्वाणयाञ्चक्रतुः ध्वाणयाञ्चक्रुः आ. ध्वाण्यात् ध्वाण्यास्ताम् ध्वाण्यासुः श्व. ध्वाणयिता ध्वाणयितारौ ध्वाणयितार: भ. ध्वाणयिष्यति ध्वाणयिष्यतः ध्वाणयिष्यन्ति क्रि. अध्वाणयिष्यत् अध्वाणयिष्यताम् अध्वाणयिष्यन २६७ धण (धण्) शब्दे। परस्मैपद व. धाणयति धाणयत: स. धाणयेत् धाणयेताम् प. धाणयतु/धाणयतात् धाणयताम् धाणयन्ति धाणयेयुः धाणयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy