SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) व. ध्वाणयते स. ध्वाणयेत प. ध्वाणयताम् ह्य अध्वाणयत अ. अदिध्वणत प. ध्वाणयाञ्चक्रे आ. ध्वाणयिषीष्ट श्व. ध्वाणयिता भ. ध्वाणयिष्यते क्रि. अध्वाणयिष्यत व. भ्राणयति स. ध्राणयेत् प. ह्य. अभ्राणयत् अ. अदिभ्रणत् प. भ्राणयाञ्चकार आ. भ्राण्यात् श्व भ्राणयिता भ. भ्राणयिष्यति क्रि. अध्राणयिष्यत् व. भ्राणयते स. भ्राणयेत प. भ्राणयताम् ह्य. अभ्राणयत अ. अदिध्रणत प. भ्राणयाञ्चक्रे आ. भ्राणयिषीष्ट श्व भ्राणयिता भ. भ्राणयिष्यते आत्मनेपद ध्वाणयेते २६९ ध्रण (ध्रण्) शब्दे । Jain Education International अध्वाणयेताम् अदिध्वणेताम् ध्वाणयाञ्चक्राते ध्वाणयिषीयास्ताम् ध्वाणयिषीरन् ध्वाणयिता ध्वाणयितारः ध्वाणयिष्येते ध्वाणयिष्यन्ते अध्वाणयिष्येताम् अध्वाणयिष्यन्त ध्वाणयन्ते ध्वाणयेयाताम् ध्वाणयेरन् ध्वाणयेताम् ध्वाणयन्ताम् व. काणयति काणयन्ति अध्वाणयन्त अदिध्वणन्त स. काणयेत् काणयेयुः ध्वाणयाञ्चक्रिरे प. काणयतु/काणयतात् काणयताम् काणयन्तु ह्य. अकाणयत् अकाणयताम् अकाणयन् अ. अचकाणत् अचकाणताम् अचकाणन् प. काणयाञ्चकार काणयाञ्चक्रतुः काणयाञ्चक्रुः आ. काण्यात् काण्यास्ताम् काण्यासुः श्व. काणयिता काणयितारौ काणयितार: काणयिष्यतः काणयिष्यन्ति अकाणयिष्यताम् अकाणयिष्यन् आत्मनेपद काणयेते परस्मैपद ध्राणयतः भ्राणयेताम् व. काणयते भ्राणयतु/भ्राणयतात् भ्राणयताम् ध्राणयन्तु स. काणयेत अध्राणयताम् अध्राणयन् अदिध्रणताम् अदिभ्रणन् प. काणयताम् ह्य. अकाणयत ध्राणयाञ्चक्रतुः भ्राणयाञ्चक्रुः ध्राण्यास्ताम् अ. अचकाणत ध्राण्यासुः भ्राणयितारौ ध्राणयितार: प. काणयाञ्चक्रे आ. काणयिषीष्ट भ्राणयिष्यतः ध्राणयिष्यन्ति अभ्राणयिष्यताम् अध्राणयिष्यन् श्व. काणयिता आत्मनेपद भ. काणयिष्यते भ्राणयेते क्रि. अकाणयिष्यत ध्राणयन्ति भ्राणयेयुः ध्राणयन्ते ध्राणयेयाताम् भ्राणयेरन् ध्राणयेताम् ध्राणयन्ताम् अध्राणयन्त अदिध्रणन्त श्राणयाञ्चक्रिरे ध्राणयिषीयास्ताम् भ्राणयिषीरन् ध्राणयितार: भ्राणयिष्यन्ते अध्राणाम् अदिध्रणेताम् ध्राणयाञ्चक्राते क्रि. अभ्राणयिष्यत प्राणयितारौ भ्राणयिष्येते २७० कण (कण्) शब्दे । भ. काणयिष्यति क्रि. अकाणयिष्यत् अभ्राणयिष्येताम् अध्राणयिष्यन्त परस्मैपद For Private & Personal Use Only काणयतः कायिता काणयिष्येते अकाणयिष्येताम् २७१ क्वण (क्वं.) शब्दे । काणयन्ते कम् काणयेरन् कम् काणयन्ताम् अकाणयेताम् अकाणयन्त अचकाणेताम् अचकाणन्त काणयाञ्चक्राते काणयाञ्चक्रिरे काणयिषीयास्ताम् काणयिषीरन् काणयितार: कायिष्यन्ते अकाणयिष्यन्त परस्मैपद व. क्वाणयति क्वाणयतः स. क्वाणयेत् क्वाणयेताम् प. क्वाणयतु/ क्वाणयतात् क्वाणयताम् ह्य. अक्वाणयत् अ. अचिक्वाणत् 119 अक्वाणयताम् अचिक्वाणताम् क्वाणयन्ति क्वाणयेयुः क्वाणयन्तु अक्वाणयन् अचिक्वाणन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy