SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 120 क्वाणयाञ्चकार प. आ. क्वाण्यात् श्व. क्वाणयिता भ. क्रि. अक्वाणयिष्यत् क्वाणयिष्यति व. क्वाणयते स. क्वाणयेत प. क्वाणयताम् ह्य. अक्वाणयत अ. अचिक्वाणत प. क्वाणयाञ्चक्रे आ. क्वाणयिषीष्ट श्व. क्वाणयिता भ. क्वाणयिष्यते क्रि. अक्वाणयिष्यत आ. चाण्यात् श्व. चाणयिता भ. चाणयिष्यति क्रि. अचाणयिष्यत् व. चाणयते स. चाणयेत प. चाणयताम् ह्य. अचाणयत क्वाणयाञ्चक्रुः अ. अचीचणत क्वाण्यासुः प. चाणयाञ्चक्रे क्वाणयितारः आ. चाणयिषीष्ट क्वाणयिष्यन्ति श्व. चाणयिता अक्वाणयिष्यताम् अक्वाणयिष्यन् भ. चाणयिष्यते क्रि. अचाणयिष्यत Jain Education International क्वाणयाञ्चक्रतुः क्वाण्यास्ताम् क्वाणयितारौ क्वाणयिष्यतः आत्मनेपद क्वाय क्वाणयेते क्वाणयेयाताम् क्वाणयेरन् क्वाणयेताम् क्वाणयन्ताम् अक्वाणयेताम् अक्वाणयन्त अचिक्वताम् अचिक्वाणन्त क्वाणयाञ्चक्राते क्वाणयाञ्चक्रिरे क्वाणयिषीयास्ताम् क्वाणयिषीरन् क्वाणयितारः क्वाणयिष्यन्ते अक्वाणयिष्येताम् अक्वाणयिष्यन्त व. चाणयति चाणयत: स. चाणयेत् चम् प. चाणयतु/ चाणयतात् चाणयताम् ह्य. अचाणयत् अचाणयताम् अ. अचीचणत् अचीचणताम् प. चाणयाञ्चकार चाणयाञ्चक्रतुः चाण्यास्ताम् चाणयितारौ चाणयिष्यतः क्वाणयितारौ क्वाणयिष्येते २७२ चण (चण्) शब्दे । परस्मैपद आत्मनेपद चाणयेते चाणयन्ति चाणयेयुः चाणयन्तु अचाणयन् अचीचणन् चाणयाञ्चक्रुः चाण्यासुः चाणयितारः चाणयिष्यन्ति चाणयेयाताम् चाणयेताम् अचाणयेताम् चाणयन्ते चाणयेरन् चाणयन्ताम् अचाणयन्त २७३ ओट (ओण्) अपनयने । व. ओणयति स. ओणयेत् प. ओणयतः ओणयेताम् ओणयतु / ओणयतात् ओणयताम् औणयताम् औणिणताम् ओणयाञ्चक्रतुः ओण्यास्ताम् ओणयितारौ ओणयिष्यतः औणयिष्यताम् आत्मनेपद ओणयेते ह्य णत् अ. औणिणत् प. ओणयाञ्चकार अ. औणिणत प. ओणयाञ्चक्रे आ. ओणयिषीष्ट श्व. ओणयिता अचाणयिष्यताम् अचाणयिष्यन् भ. ओणयिष्यते क्रि. औणयिष्यत आ. ओण्या श्व. ओणयिता भ. ओणयिष्यति क्रि. औणयिष्यत् व. ओणयते स. ओणयेत प. ओणयताम् ह्य. औणयत धातुरत्नाकर द्वितीय भाग अचीचताम् अचीचणन्त चाणयाञ्चक्राते चाणयाञ्चक्रिरे चाणयिषीयास्ताम् चाणयिषीरन् चाणयितारौ चाणयितार: चाणयिष्येते चाणयिष्यन्ते अचाणयिष्येताम् अचाणयिष्यन्त For Private & Personal Use Only व. शोणयति शोणयसि परस्मैपद ओणयन्ति ओणयेयुः ओणयन्तु औणयन् औणिणन् ओणयाञ्चक्रुः ओण्यासुः ओणयितारः ओणयिष्यन्ति औणयिष्यन् ओणयन्ते ओणयेयाताम् ओणयेरन् ओणयेताम् ओणयन्ताम् औणयेताम् औणयन्त औणिणन्त औणिणेताम् ओणयाञ्चक्राते ओणयाञ्चक्रिरे ओणयिषीयास्ताम् ओणयिषीरन् ओणयितारौ ओणयितारः ओणयिष्येते ओणयिष्यन्ते शोणयत: शोणयथ: औणयिष्येताम् २७४ शोण (शोण्) वर्णगत्योः । परस्मैपद औणयिष्यन्त शोणयन्ति शोणयथ www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy