SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 113 कड्डयावहै कड्डयिष्यामि ___ कड्डयिष्यावः कड्डयिष्यामः क्रि. अकड्डयिष्यत् अकड्डुयिष्यताम् अकड्डयिष्यन् अकड्डयिष्यः अकड्डयिष्यतम् अकड्डयिष्यत अकड्डयिष्यम् अकड्डयिष्याव अकड्डयिष्याम आत्मनेपद व. कड्डयते कड्डयेते कड्डयन्ते कड्डयसे कड्डयेथे कड्डयध्वे कड्डये कड्डयावहे कड्डयामहे स. कड़येत कड्डयेयाताम् कड्डयेरन् कड्डयेथाः कडयेयाथाम् कड्डयेध्वम् कड्डयेय कड्डयेवहि कड्डयेमहि प. कड्डयताम् कड्डयेताम् कड्डयन्ताम् कडयस्व कड्डयेथाम् कड्डयध्वम् कड्डयै कड्डयामहै ह्य. अकड्डयत अकड्डयेताम् अकड्डयन्त अकडयथाः अकड्डयेथाम् अकड्डयध्वम् अकड्डये अकड्डयावहि अकड्डयामहि अ. अचकड्डत अचकड्डेताम् अचकडन्त अचकडुथाः अचकड्डेथाम् अचकड्डध्वम् अचकड्डे अचकड्डावहि अचकड्डामहि प. कडयाञ्चके कड्याञ्चक्रात कड्डयाञ्चक्रिरे कडयाञ्चकृषे कड्डयाञ्चक्राथे कड्डयाञ्चकृट्वे कड्डयाञ्चक्रे कड्डयाञ्चकृवहे कड्डयाञ्चकृमहे कड्डयाम्बभूव/कड्डयामास आ. कड्डयिषीष्ट कड्डयिषीयास्ताम् कड्डयिषीरन् कडुयिषीष्ठाः कडुयिषीयास्थाम् कड्डयिषीढ्वम् कडुयिषीध्वम् कड्डयिषीय कड्डयिषीवहि कड्डयिषीमहि श्व. कडुयिता कड्डयितारौ कड्डयितारः कड्डयितासे कडुयितासाथे कड्डयिताध्वे कड्डयिताहे कडुयितास्वहे कड्डयितास्महे भ, कडुयिष्यते कडुयिष्येते कड्डयिष्यन्ते कड्डयिष्यसे कड्डयिष्येथे कडुयिष्यध्वे कडुयिष्ये कडुयिष्यावहे कड्डुयिष्यामहे क्रि. अकड्डयिष्यत अकड्डयिष्येताम् अकड्डयिष्यन्त अकड्डयिष्यथाः अकड्डयिष्येथाम् अकड्डयिष्यध्वम् | अकड्डयिष्ये अकड्डयिष्यावहि अकड्डयिष्यामहि २५७ अद्ड (अडड्) अभियोगे। परस्मैपद व. अड्डयति अड्डयतः अड्डयन्ति स. अड्डयेत् अड्डयेताम् अड्डयेयुः प. अड्डयतु/अड्डयतात् अड्डयताम् अड्डयन्तु ह्य. आड्डयत् आड्डयताम् आड्डयन् अ. आड्डिडत् आड्डिडताम् आड्डिडन् प. अड्डयाञ्चकार अड्डयाञ्चक्रतुः अड्डयाञ्चक्रुः आ. अड्डयात् अड्डयास्ताम् अड्डयासुः श्व. अड्डयिता अडयितारौ अड्डयितारः भ. अड्डयिष्यति अड्डयिष्यतः अड्डयिष्यन्ति क्रि. आडयिष्यत् आड्डयिष्यताम् आड्डयिष्यन् आत्मनेपद व. अड्डयते अड्डयेते अड्डयन्ते स. अड्डयेत अड्डयेयाताम् अड्डयेरन् प. अड्डयताम् अड्डयेताम् अड्डयन्ताम् ह्य. आड्डयत आड्डयेताम् आड्डयन्त अ. आड्डिडत आड्डिडेताम् आड्डिडन्त प. अड्डयाञ्चक्रे अड्डयाञ्चक्राते अड्डयाञ्चक्रिरे आ. अड्डयिषीष्ट अड्डयिषीयास्ताम् अड्डयिषीरन् श्व. अड्डयिता अड्डयितारौ अड्डयितार: भ. अड्डयिष्यते अड्डयिष्येते . अड्डयिष्यन्ते | क्रि. आडयिष्यत आडयिष्येताम् आडयिष्यन्त २५८ चुद्ड (चुडड्) हावकरणे। परस्मैपद चुड्डयन्ति व. चुडयति स. चुड्डयेत् प. चुडुयतु/चुड्डयतात् ह्य. अचुड्डयत् । चुड्डयतः चुड्डयेताम् चुड्डयताम् अचुड्डयताम् चुड्डयेयुः चुड्डयन्तु अचुड्डयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy