SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 112 आ. लाल्यात् व. लालयिता भ. लालयिष्यति क्रि. अलालयिष्यत् व. लालयते स. लालयेत प. लालयताम् ह्य. अलालयत अ. अलीललत प. लालयाञ्चक्रे आ. लालयिषीष्ट व. लालयिता भ. लालयिष्यते क्रि. अलालयिष्यत य व. कण्डयति स. कण्डयेत् प. ह्य. अकण्डयत् अ. अचकण्डत् प. कण्डयाञ्चकार आ. कण्ड्यात् श्व. कण्डयिता भ. कण्डयिष्यति क्रि. अकण्डयिष्यत् व. कण्डयते 10 स. कण्डयेत प. कण्डयताम् ह्य. अकण्डयत अ. अचकण्डत प. कण्डयाञ्चक्रे लाल्यास्ताम् लालयितारौ लालयिष्यतः कण्डयतु / कण्डयतात् कण्डयताम् कण्डयन्तु अकण्डयताम् अकण्डयन् अचकण्डताम् अचकण्डन् कण्डयाञ्चक्रतुः कण्डयाञ्चक्रुः कण्ड्यास्ताम् कण्ड्यासुः कण्डयित कण्डयितार: कण्डयिष्यन्ति कण्डयिष्यतः अकण्डयिष्यताम् अकण्डयिष्यन् आत्मनेपद कण्डयेते कण्डयेयाताम् Jain Education International लाल्यासुः लालयितारः लालयिष्यन्ति भ. कण्डयिष्यते अलालयिष्यताम् अलालयिष्यन् क्रि. अकण्डयिष्यत लालयेते लालयन्ते लालयेयाताम् लालयेरन् लालयेताम् लालयन्ताम् अलालयेताम् अलालयन्त अलीललन्त अलीलताम् लालयाञ्चक्राते लालयाञ्चक्रिरे २५५ कडु (कण्डू) मदे। लालयिषीयास्ताम् लालयिषीरन् लालयितार: लालयिष्यन्ते अलालयिष्येताम् अलालयिष्यन्त लालयितारौ लालयिष्येते परस्मैपद कण्डयतः कण्डयेताम् कण्डयन्ति कण्डयेः कण्डयन्ते कण्डयेरन् आ. कण्डयिषीष्ट श्व. कण्डयिता डम् कण्डयन्ताम् अकण्डयेताम् अकण्डयन्त अचकण्डेताम् अचकण्डन्त कण्डयाञ्चक्राते कण्डयाञ्चक्रिरे व. कड्डयति कड्डयसि कड्डया स. कड्डयेत् ड्ड म् प. कड्डयतु / कड्डयतात् कड्डय/कड्डयतात् कड्डयान ह्य. अकड्डयत् अकड्डयः अकड्डयम् अ. अचकड्डत् २५६ कड (कडड्) कार्कश्ये। परस्मैपद अचकड्डुः अचकड्डम् प. कड्डयाञ्चकार डुञ्च आ. कड्डयात् कड्डया: कड्डयाञ्चकार/चकर कडुयाञ्चकृव कड्डड्याम्बभूव / कड्डयामास कड्डयासम् श्व. कड्डूयिता कड्डया कड्डुयितास्मि भ. कड्डयिष्यति कड्डयिष्यसि For Private & Personal Use Only कण्डयिषीयास्ताम् कण्डयिषीरन् कण्डयितारौ कण्डयितारः कण्डयिष्येते कण्डयिष्यन्ते अकण्डयिष्येताम् अकण्डयिष्यन्त धातुरत्नाकर द्वितीय भाग कड्डयतः कड्डयथः कड्डयावः कड्डयेताम् कड्डयेतम् कड्डयेव कड्डयताम् कड्डयन्तु कड्डयतम् कड्डयत कड्डयाव कड्डयाम अकड्डयताम् अकड्डयन् अकड्डयतम् अकड्डयत अकड्डयाव अकड्डयाम अचकड्डताम् अचकड्डन् अचकड्डतम् अचकड्डत अचकड्डाव अचकड्डाम कड्डयाञ्चक्रतुः कड्डयाञ्चक्रुः कड्डयाञ्चक्रथुः कड्डयाञ्चक्र कड्डयाञ्चकृम कड्यास्ताम् कड्यास्तम् कड्डयाव ड्ड कडुयितास्थः कड्डुयितास्वः ड कड्डयिष्यथः कड्डयन्ति कड्डयथ कड्डयामः कड्डयेयुः ड्ड कड्ड कड्यासुः कड्डड्यास्त कड्डयास्म कडुयितार: कडुयितास्थ कड्डयतास्मः कडुयिष्यन्ति कड्डयिष्यथ www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy