SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) . आत्मनेपद २५३ अड (अड्) अभियोगे। व. खोडयते खोडयेते खोडयन्ते परस्मैपद खोडयसे खोडयेथे खोडयध्वे व. आडयति आडयतः आडयन्ति खोडये खोडयावहे खोडयामहे स. आडयेत् आडयेताम् आडयेयुः स. खोडयेत खोडयेयाताम् खोडयेरन् प. आडयतु/आडयतात् आडयताम् आडयन्तु खोडयेथाः खोडयेयाथाम् खोडयेध्वम् खोडयेय ह्य. आडयत् खोडयेवहि आडयन् आडयताम् खोडयेमहि प. खोडयताम् खोडयेताम् खोडयन्ताम् अ. आडिडत् आडिडन् आडिडताम् खोडयस्व खोडयेथाम् खोडयध्वम् प. आडयाञ्चकार आडयाञ्चक्रतुः आडयाञ्चक्रुः खोडयै खोडयावहै खोडयामहै आ. आड्यात् आड्यास्ताम् आड्यासुः ह्य. अखोडयत अखोडयेताम् अखोडयन्त श्व. आडयिता आडयितारौ आडयितारः अखोडयथाः अखोडयेथाम् अखोडयध्वम् भ. आडयिष्यति आडयिष्यतः आडयिष्यन्ति अखोडये अखोडयावहि अखोडयामहि क्रि. आडयिष्यत् आडयिष्यताम् आडयिष्यन् अ. अचुखाडत अचुखोडेताम् अचुखोडन्त अचुखोडथाः अचुखोडेथाम् अचुखोडध्वम् आत्मनेपद अचुखोडे अचुखोडावहि अचुखोडामहि व. आडयते आडयेते आडयन्ते प. खोडयाञ्चक्रे खोडयाञ्चक्राते खोडयाञ्चक्रिरे स. आडयेत आडयेयाताम् आडयेरन् खाडयाञ्चकृषे खोडयाञ्चक्राथे खोडयाञ्चकृढ्वे प. आडयताम् आडयेताम् आडयन्ताम् खोडयाञ्चक्रे खोडयाञ्चकृवहे खोडयाञ्चकृमहे ह्य. आडयत आडयेताम् आडयन्त अ. आडिडत आडिडेताम् आडिडन्त खोडयाम्बभूव/खोडयामास आडयाञ्चक्राते आ. खोडयिषीष्ट प. आडयाञ्चक्रे आडयाञ्चक्रिरे खोडयिषीयास्ताम् खोडयिषीरन् आ. आडयिषीष्ट खोडयिषीष्ठाः खोडयिषीयास्थाम् खोडयिषीढ्वम् आडयिषीयास्ताम् आडयिषीरन् श्व. आडयिता आडयितारौ आडयितार; खोडयिषीध्वम् भ. आडयिष्यते आडयिष्येते आडयिष्यन्ते खोडयिषीय खोडयिषीवहि खोडयिषीमहि क्रि. आडयिष्यत आडयिष्येताम् आडयिष्यन्त श्व. खोडयिता खोडयितारौ खोडयितारः खोडयितासे खोडयितासाथे खोडयिताध्वे २५४ लड (लड्) विलासे। खोडयिताहे खोडयितास्वहे खोडयितास्महे परस्मैपद भ. खोडयिष्यते खोडयिष्येते खोडयिष्यन्ते व. लालयति लालयत: लालयन्ति खोडयिष्यसे खोडयिष्येथे खोडयिष्यध्वे स. लालयेत् लालयेताम् लालयेयुः खोडयिष्ये खोडयिष्यावहे खोडयिष्यामहे | प. लालयतु/लालयतात् लालयताम् लालयन्तु क्रि. अखोडयिष्यत अखोडयिष्येताम् अखोडयिष्यन्त ह्य. अलालयत् अलालयताम् अलालयन् अखोडयिष्यथाः अखोडयिष्येथाम् अखोडयिष्यध्वम् अ. अलीललत् अलीललताम् अलीललन अखोडयिष्ये अखोडयिष्यावहि अखोडयिष्यामहि | प. लालयाञ्चकार लालयाञ्चक्रतुः लालयाञ्चक्रुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy