SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) प. ध्वनयाञ्चक्रे आ. ध्वनयिषीष्ट श्व. ध्वनयिता भ. ध्वनयिष्यते क्रि. अध्वनयिष्यत आ. स्तेन्यात् श्र. स्तेनयिता भ. स्तेनयिष्यति क्रि. अस्तेनयिष्यत् १८८८ स्तेनण् (स्तेन्) चौर्ये । व. स्तेनयते स. स्तेनयेत प. स्तेनयताम् ह्य. अस्तेनयत अ. अतिस्तेनत प. स्तेनयाञ्चक्रे व. स्तेनयति स्तेनयन्ति स. स्तेनयेत् स्तेनयेताम् स्तेनयेयुः प. स्तेनयतु / स्तेनयतात् स्तेनयताम् स्तेनयन्तु ह्य अस्तेनयत् अस्तेनयताम् अस्तेनयन् अ. अतिस्तेनत् अतिस्तेनताम् अतिस्तेनन् प. स्तेनयाञ्चकार आ. स्तेनयिषीष्ट व. स्तेनयिता भ. स्तेनयिष्यते क्रि. अस्तेनयिष्यत व. ऊनयति स. ऊनयेत् अ. औनिनत् औनिनताम् ध्वनयाञ्चक्राते ध्वनयाञ्चक्रिरे ध्वनयिषीयास्ताम् ध्वनयिषीरन् प. ऊनयाञ्चकार ऊनयाञ्चक्रतुः ध्वनयितारः आ. ऊन्यात् ऊन्यास्ताम् ध्वनयिष्यन्ते श्व ऊनयिता ऊनयितारौ ध्वनयितारौ ध्वनयिष्येते अध्वनयिष्येताम् अध्वनयिष्यन्त Jain Education International परस्मैपद स्तेनयत. स्तेनयाञ्चक्रुः स्तेन्यासुः स्तेनयितार: स्तेनयिष्यन्ति अस्तेनयिष्यताम् अस्तेनयिष्यन् आत्मनेपद स्तेनयेते स्तेनयाञ्चक्रतुः स्तेन्यास्ताम् स्तेनयितारौ स्तनयिष्यतः स्तेनयितारौ स्तेनयिष्येते स्तेनयिष्यन्ते अस्तेनयिष्येताम् अस्तेनयिष्यन्त १८८९ ऊनण् (ऊन्) परिहाणे । परस्मैपद स्तेनयन्ते स्तनयेयाताम् स्तेनयेरन् स्तेनयेताम् स्तेनयन्ताम् अस्तेनयेताम् अस्तेनयन्त अतिस्तेनेताम अतिस्तेनन्त स्तेनयाञ्चक्राते स्तेनयाञ्चक्रिरे अ. अचकृपत् स्तेनयिषीयास्ताम् स्तेनयिषीरन् प. कृपयाञ्चकार स्तेनयितारः आ. कृप्यात् श्व. कृपयिता भ. कृपयिष्यति क्रि. अकृपयिष्यत् ऊनयतः ऊनयेताम् प. ऊनयतु / ऊनयतात् ऊनयताम् ह्य. औनयत् औनयताम् भ. ऊनयिष्यति क्रि. औनयिष्यत् ऊनयन्ति ऊनययुः ऊनयन्तु औनयन् व. ऊनयते स. ऊनयेत प. ऊनयताम् ह्य. औनयत अ. औनिनत प. ऊनयाञ्चक्रे आ. ऊनयिषीष्ट श्व ऊनयिता भ. ऊनयिष्यते क्रि. औनयिष्यत ऊनयिष्यतः औनयिष्यताम् आत्मनेपद ऊनयेते व. कृपय स. कृपयेत प. कृपयताम् ह्य. अकृपयत ऊनयेयाताम् ऊनयेताम् औनयेताम् औनिनेताम ऊनयाञ्चक्राते ऊनयिषीयास्ताम् For Private & Personal Use Only ऊनयितारौ ऊनयिष्येते १८९० कृपण् (कृप्) दौर्बल्ये । परस्मैपद औनिनन् ऊनयाञ्चक्रुः ऊन्यासुः ऊनयितार: ऊनयिष्यन्ति औनयिष्यन् ऊनयन्ते ऊनयेरन ऊनयन्ताम् औनयन्त औनिनन्त ऊनयाञ्चक्रिरे ऊनयिषीरन् ऊनयितारः ऊनयिष्यन्ते औनयिष्येताम् औनयिष्यन्त कृपयतः कृपयेताम् व. कृपयति कृपयन्ति स. कृपयेत् कृपयेयुः प. कृपयतु / कृपयतात् कृपयताम् कृपयन्तु ह्य. अकृपयत् अकृपयताम् अकृपयन् अचकृपताम् अचकृपन् कृपयाञ्चक्रतुः कृपयाञ्चक्रुः कृप्यास्ताम् कृप्यासुः कृपयितारौ 'कृपयितार: कृपयिष्यतः कृपयिष्यन्ति अकृपयिष्यताम् अकृपयिष्यन् आत्मनेपद कृपये कृपयेयाताम् कृपयेताम् अकृताम् 665 कृपयन्ते कृपयेरन् कृपयन्ताम् अकृपयन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy