SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ 664 धातुरत्नाकर द्वितीय भाग आ. गदयिषीष्ट गदयिषीयास्ताम् गदयिषीरन् श्व. गदयिता गदयितारौ गदयितार: भ. गदयिष्यते गदयिष्येते गदयिष्यन्ते क्रि. अगदयिष्यत अगदयिष्येताम् अगदयिष्यन्त १८८५ अन्धण् (अन्ध्) दृष्ट्युपसंहारे । परस्मैपद व. अन्धयति अन्धयत: अन्धयन्ति स. अन्धयेत् अन्धयेताम् अन्धयेयुः प. अन्धयतु/अन्धयतात् अन्धयताम् अन्धयन्तु ह्य. आन्धयत् आन्धयताम् आन्धयन् अ. आन्दिधत् आन्दिधताम् आन्दिधन् प. अन्धयाञ्चकार अन्धयाञ्चक्रतुः अन्धयाञ्चक्रुः आ. अध्यात् अन्ध्यास्ताम् अन्ध्यासुः २. अन्धयिता अन्धयितारौ अन्धयितार: भ. अन्धयिष्यति अन्धयिष्यतः अन्धयिष्यन्ति क्रि. आन्धयिष्यत् आन्धयिष्यताम् आन्धयिष्यन् आत्मोपद व. अन्धयते अन्धयेते अन्धयन्ते स. अन्धयेत अन्धयेयाताम् अन्धयेरन् प. अन्धयताम् अन्धयेताम् अन्धयन्ताम् ह्य. आन्धयत आन्धयेताम् आन्धयन्त अ. आन्दिधत आन्दिधेताम आन्दिधन्त प. अन्धयाञ्चक्रे अन्धयाञ्चक्राते अन्धयाञ्चक्रिरे आ. अन्धयिषीष्ट अन्धयिषीयास्ताम् अन्धयिषीरन् श्व. अन्धयिता अन्धयितारौ अन्धयितार: भ. अन्धयिष्यते अन्धयिष्येते अन्धयिष्यन्ते क्रि. आन्धयिष्यत आन्धयिष्येताम् आन्धयिष्यन्त १८८६ स्तनण् (स्तन्) गर्ने । परस्मैपद व. स्तनयति स्तनयतः स्तनयन्ति स. स्तनयेत् स्तनयेताम् स्तनयेयुः प. स्तनयतु/स्तनयतात् स्तनयताम् स्तनयन्तु ह्य. अस्तनयत् अस्तनयताम् अस्तनयन् अ. अतस्तनत् अतस्तनताम् अतस्तनन् प. स्तनयाञ्चकार स्तनयाञ्चक्रतुः स्तनयाञ्चक्रुः आ. स्तन्यात् स्तन्यास्ताम् स्तन्यासुः श्व. स्तनयिता स्तनयितारौ स्तनयितार: भ. स्तनयिष्यति स्तनयिष्यतः स्तनयिष्यन्ति क्रि. अस्तनयिष्यत् अस्तनयिष्यताम् अस्तनयिष्यन् आत्मनेपद व. स्तनयते स्तनयेते स्तनयन्ते स. स्तनयेत स्तनयेयाताम् स्तनयेरन प. स्तनयताम् स्तनयेताम् स्तनयन्ताम् ह्य. अस्तनयत अस्तनयेताम् अस्तनयन्त अ. अतस्तनत अतस्तनेताम अतस्तनन्त प. स्तनयाञ्चक्रे स्तनयाञ्चक्राते स्तनयाञ्चक्रिरे आ. स्तनयिषीष्ट स्तनयिषीयास्ताम् स्तनयिषीरन् श्व. स्तनयिता स्तनयितारौ स्तनयितार: भ. स्तनयिष्यते स्तनयिष्येते स्तनयिष्यन्ते | क्रि. अस्तनयिष्यत अस्तनयिष्येताम् अस्तनयिष्यन्त १८८७ ध्वनण् (ध्वन्) शब्दे । परस्मैपद व. ध्वनयति ध्वनयतः ध्वनयन्ति स. ध्वनयेत् ध्वनयेताम् ध्वनयेयुः प. ध्वनयतु/ध्वनयतात् ध्वनयताम् ध्वनयन्तु ह्य. अध्वनयत् अध्वनयताम् अध्वनयन अ. अदध्वनत् अदध्वनताम् अदध्वनन् प. ध्वनयाञ्चकार ध्वनयाञ्चक्रतुः ध्वनयाञ्चक्रुः आ. ध्वन्यात् ध्वन्यास्ताम् श्व. ध्वनायता ध्वनयितारौ ध्वनयितार: भ. ध्वनयिष्यति ध्वनयिष्यतः ध्वनयिष्यन्ति क्रि. अध्वनयिष्यत् अध्वनयिष्यताम् अध्वनयिष्यन् आत्मनेपद व. ध्वनयते ध्वनयेते ध्वनयन्ते स. ध्वनयेत ध्वनयेयाताम ध्वनयेरन् प. ध्वनयताम् ध्वनयेताम् ध्वनयन्ताम् ह्य. अध्वनयत अध्वनयेताम् अध्वनयन्त | अ. अदध्वनत अदध्वनेताम अदध्वनन्त ध्वन्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy