SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 663 श्व. कथयिता कथयितारौ कथयितारः भ. कथयिष्यते कथयिष्येते कथयिष्यन्ते क्रि. अकथयिष्यत अकथयिष्येताम अकथयिष्यन्त १८८२ श्रथण (श्रथ्) दौर्बल्ये । परस्मैपद व. श्रथयति श्रथयत: श्रथयन्ति स. श्रथयेत् श्रथयेताम् श्रथयेयुः प. श्रथयतु/श्रथयतात् श्रथयताम् श्रथयन्तु ह्य. अश्रथयत् अश्रथयताम् अश्रथयन् अ. अशश्रथत् अशश्रथताम् अशश्रथन् प. श्रथयाञ्चकार श्रथयाञ्चक्रतुः श्रथयाञ्चक्रुः आ. श्रध्यात् श्रथ्यास्ताम् श्रथ्यासुः श्व. श्रथयिता श्रथयितारौ श्रथयितार: भ. श्रथयिष्यति श्रथयिष्यत: श्रथयिष्यन्ति क्रि, अश्रथयिष्यत् अश्रथयिष्यताम् अश्रथयिष्यन् आत्मनेपद व. श्रथयते श्रथयेते श्रथयन्ते स. श्रथयेत श्रथयेयाताम् श्रथयेरन् प. श्रथयताम् श्रथयेताम् श्रथयन्ताम् अश्रथयत अश्रथयेताम् अश्रथयन्त अ. अशश्रथत अशश्रथेताम अशश्रथन्त प. श्रथयाञ्चक्रे श्रथयाञ्चक्राते श्रथयाञ्चक्रिरे आ. श्रथयिषीष्ट श्रथयिषीयास्ताम् श्रथयिषीरन् श्व. श्रथयिता श्रथयितारौ श्रथयितारः भ. श्रथयिष्यते श्रथयिष्येते श्रथयिष्यन्ते क्रि. अश्रथयिष्यत अश्रथयिष्येताम् अश्रथयिष्यन्त १८८३ छेदण् (छेद्) द्वैधीकरणे । परस्मैपद व, छेदयति छेदयतः छेदयन्ति स. छेदयेत् छेदयेताम् प. छेदयतु/छेदयतात् छेदयताम् छेदयन्तु। ह्य. अच्छेदयत् अच्छेदयताम् अच्छेदयन् अ. अचिच्छेदत अचिच्छेदताम् अचिच्छेदन प. छेदयाञ्चकार छेदयाञ्चक्रतुः छेदयाञ्चक्रुः आ. छेद्यात् छेद्यास्ताम् छेद्यासुः श्व. छेदयिता छेदयितारौ छेदयितार: भ. छेदयिष्यति छेदयिष्यतः छेदयिष्यन्ति क्रि. अच्छेदयिष्यत् अच्छेदयिष्यताम् अच्छेदयिष्यन् आत्मनेपद व. छेदयते छेदयेते छेदयन्ते स. छेदयेत छेदयेयाताम् छेदयेरन् प. छेदयताम् छेदयेताम छेदयन्ताम् ह्य. अच्छेदयत अच्छेदयेताम् अच्छेदयन्त अ. अचिच्छेदत अचिच्छेदेताम अचिच्छेदन्त प. छेदयाञ्चक्रे छेदयाञ्चक्राते छेदयाञ्चक्रिरे आ. छेदयिषीष्ट छेदयिषीयास्ताम् छेदयिषीरन् श्व. छेदयिता छेदयितारौ छेदयितारः भ. छेदयिष्यते छेदयिष्येते छेदयिष्यन्ते क्रि. अच्छेदयिष्यत अच्छेदयिष्येताम अच्छेदयिष्यन्त १८८४ गदण् (गद्) गर्ने । परस्मैपद व. गदयति · गदयतः गदयन्ति स. गदयेत् गदयेताम् गदयेयुः प. गदयतु/गदयतात् गदयताम् गदयन्तु ह्य. अगदयत् अगदयताम् अगदयन् अ. अजगदत् अजगदताम् अजगदन् प. गदयाञ्चकार गदयाञ्चक्रतुः गदयाञ्चक्रुः आ. गद्यात् गद्यास्ताम् श्व. गदयिता गदयितारौ गदयितारः भ. गदयिष्यति गदयिष्यतः गदयिष्यन्ति क्रि. अगदयिष्यत् अगदयिष्यताम् अगदयिष्यन् आत्मनेपद व. गदयते गदयेते गदयन्ते स. गदयेत गदयेयाताम् गदयेरन् प. गदयताम् गदयेताम् गदयन्ताम् ह्य. अगदयत अगदयेताम अगदयन्त अ. अजगदत अजगदेताम अजगदन्त | प. गदयाञ्चक्रे गदयाञ्चक्राते गदयाञ्चक्रिरे गद्यासुः छेदयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy