SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 441 अत्वरयिष्यथाः अत्वरयिष्येथाम् अत्वरयिष्यध्वम् अत्वरयिष्ये अत्वरयिष्यावहि अत्वरयिष्यामहि प्रसयन्तु ।। अथ सान्तः ॥ १०११ प्रसिष् (प्रस्) विस्तारे । परस्मैपद व. प्रसयति प्रसयतः प्रसयन्ति प्रसयसि प्रसयथ: प्रसयथ प्रसयामि प्रसयाव: प्रसयाम: स. प्रसयेत् प्रसयेताम् प्रसयेयुः प्रसये: प्रसयतम् प्रसयेत प्रसयेयम् प्रसयेव प्रसयेम प्रसयतु/प्रसयतात् प्रसयताम् प्रसय/प्रसयतात् प्रसयतम् प्रसयत प्रसयानि प्रसयाव प्रसयाम ह्य. अप्रसयत् अप्रसयताम् अप्रसयन् अप्रसयः अप्रसयतम् अप्रसयत अप्रसयम् अप्रसयाव अप्रसयाम अ. अपिप्रसत् अपिप्रसताम् अपिप्रसन् अपिप्रस: अपिप्रसतम् अपिप्रसत अपिप्रसम् अपिप्रसाव अपिप्रसाम प. प्रसयाञ्चकार प्रसयाञ्चक्रतुः प्रसयाञ्चक्रुः प्रसयाञ्चकर्थ प्रसयाञ्चक्रथुः प्रसयाञ्चक प्रसयाजकार-चकरप्रसयाञ्चकव प्रसयाञ्चकम प्रसयाम्बभूव/प्रसयामास आ. प्रस्यात् प्रस्यास्ताम् प्रस्यासुः प्रस्याः प्रस्यास्तम् प्रस्यास्त प्रस्यासम् प्रस्यास्व प्रस्यास्म श्व. प्रसयिता प्रसयितारौ प्रसयितार: प्रसयितासि प्रसयितास्थः प्रसयितास्थ प्रसयितास्मि प्रसयितास्वः प्रसयितास्मः भ. प्रसयिष्यति प्रसयिष्यतः प्रसयिष्यन्ति प्रसयिष्यसि प्रसयिष्यथ: प्रसयिष्यथ प्रसयिष्यामि प्रसयिष्याव: प्रसयिष्यामः क्रि. अप्रसयिष्यत् अप्रसयिष्यताम् अप्रसयिष्यन् अप्रसयिष्यः अप्रसयिष्यतम् अप्रसयिष्यत अप्रसयिष्यम् अप्रसयिष्याव अप्रसयिष्याम आत्मनेपद व. प्रसयते प्रसयेते प्रसयन्ते प्रसयसे प्रसयेथे प्रसयध्वे प्रसये प्रसयावहे प्रसयामहे स. प्रसयेत प्रसयेयाताम् प्रसयेरन् प्रसयेथाः प्रसयेयाथाम् प्रसयेध्वम् प्रसयेय प्रसयेवहि प्रसयेमहि प. प्रसयताम् प्रसयेताम् प्रसयन्ताम् प्रसयस्व प्रसयेथाम् प्रसयध्वम् प्रसयै प्रसयावहै प्रसयामहै ह्य. अप्रसयत अप्रसयेताम् अप्रसयन्त अप्रसयथा: अप्रसयेथाम् अप्रसयध्वम् अप्रसये अप्रसयावहि अप्रसयामहि अ. अपिप्रसत अपिप्रसेताम अपिप्रसन्त अपिप्रसथाः अपिप्रसेथाम् अपिप्रसध्वम् अपिप्रसे अपिप्रसावहि अपिप्रसामहि प. प्रसयाञ्चके प्रसयाञ्चक्राते प्रसयाञ्चक्रिरे प्रसयाञ्चकृषे प्रसयाञ्चक्राथे प्रसयाञ्चकृढ्वे प्रसयाञ्चके प्रसयाञ्चकृवहे प्रसयाञ्चकृमहे प्रसयाम्बभूव/प्रसयामास आ. प्रसयिषीष्ट प्रसयिषीयास्ताम् प्रसयिषीरन् प्रसयिषीष्ठाः प्रसयिषीयास्थाम प्रसयिषीदवम् प्रसयिषीध्वम् प्रसयिषीय प्रसयिषीवहि प्रसयिषीमहि श्व. प्रसयिता प्रसयितारौ प्रसयितारः प्रसयितासे प्रसयितासाथे प्रसयिताध्वे प्रसयिताहे प्रसयितास्वहे प्रसयितास्महे भ. प्रसयिष्यते प्रसयिष्येते प्रसयिष्यन्ते प्रसयिष्यसे प्रसयिष्येथे प्रसयिष्यध्वे प्रसयिष्ये प्रसयिष्यावहे प्रसयिष्यामहे क्रि. अप्रसयिष्यत अप्रसयिष्येताम् अप्रसयिष्यन्त अप्रसयिष्यथाः अप्रसयिष्येथाम् अप्रसयिष्यध्वम् अप्रसयिष्ये अप्रसयिष्यावहि अप्रसयिष्यामहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy