SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ 442 अथ क्षान्त: १०१२ दक्षि (दक्ष) हिंसागत्योः । ८७५ . दक्षिवद्रूपाणि । १०१३ श्रां (श्रा) पाके । ४६ वद्रूपाणि । ।। अथ ऋदन्तः ॥ १०१४ स्मृ (स्मृ) आध्याने । परस्मैपद व. स्मरयति स्मरयसि स्मरयामि स. स्मरयेत् स्मरयेः स्मरयेयम् प. स्मरयतु / स्मरयतात् स्मरयताम् स्मरय / स्मरयतात् स्मरयतम् स्मरयाणि स्मरयाव प. ह्य. अस्मरयत् अस्मरयः अस्मरयम् अ. असस्मरत् असस्मरन् असस्मरः असस्मरत असस्मरम् असस्मराम स्मरयाञ्चकार स्मरयाञ्चक्रतुः स्मरयाञ्चक्रुः स्मरयाञ्चकर्थ स्मरयाञ्चक्रथुः स्मरयाञ्चक्र स्मरयाञ्चकार-चकर स्मरयाञ्चकृव स्मरयाञ्चकृम आ. स्मर्यात् स्मर्याः स्मरयाम्बभूव / स्मरयामास स्मर्यासम् श्व स्मरयिता स्मरयतः स्मरयथः स्मरयावः स्मरयेताम् स्मरतम् स्मरयेव स्मरयितासि स्मरयितास्मि भ. स्मरयिष्यति क्रि. अस्मरयिष्यत् स्मरयन्तु स्मरयत स्मरयाम अस्मरयताम् अस्मरयन् अस्मरयतम् अस्मरयत अस्मरयाव अस्मरयाम स्मर्यास्ताम् स्मर्यास्तम् स्मर्यास्व स्मर्यास्म स्मरयितारौ स्मरयितारः स्मरयितास्थः स्मरयितास्थ स्मरयितास्वः स्मरयितास्मः स्मरयिष्यतः स्मरयिष्यन्ति स्मरयिष्यथ स्मरयिष्यसि स्मरयिष्यथः स्मरयिष्यामि स्मरयिष्यावः स्मरयिष्यामः अस्मरयिष्यताम् अस्मरयिष्यन् अस्मरयिष्यः अस्मरयिष्यतम् अस्मरयिष्यत Jain Education International स्मरयन्ति स्मरयथ स्मरयामः स्मरयेयुः स्मरयेत स्मरयेम असस्मरताम् असस्मरतम् असस्मराव स्मर्यासुः स्मर्यास्त अस्मरयिष्यम् व. स्मरयते स्मरयसे स्मरये स. स्मरयेत स्मरयेथाः स्मरयेय प. स्मरयताम् स्मरयस्व स्मरयै ह्य. अस्मरयत स्मरयाम्बभूव/स्मरयामास स्मरयिषीय स्मराव अस्मरयेताम् अस्मरयन्त अस्मरयथाः अस्मरयेथाम् अस्मरयध्वम् अस्मरये अस्मरयावहि अस्मरयामहि अ. असस्मरत असस्मरेताम असस्मरन्त असस्मरथाः असस्मरेथाम् असस्मरध्वम् असस्मरे असस्मरावहि असस्मरामहि प. स्मरयाञ्चक्रे स्मरयाञ्चक्राते स्मरयाञ्चक्रिरे स्मरयाञ्चकृषे स्मरयाञ्चक्राथे स्मरयाञ्चकृवे स्मरयाञ्चक्रे स्मरयाञ्चकृवहे स्मरयाञ्चकृमहे श्व स्मरयिता अस्मरयिष्याव आत्मनेपद स्मरयितासे स्मरयिताहे भ. स्मरयिष्यते स्मरयिष्यसे स्मरयिष्ये स्मरयेते स्मरयेथे स्मरयावहे स्रयेयाताम् स्मरयेयाथाम् स्मरयेवहि स्मरयेताम् स्मरयेथाम् क्रि. अस्मरयिष्यत अस्मरयिष्यथाः अस्मरयिष्ये आ. स्मरयिषीष्ट स्मरयिषीयास्ताम् स्मरयिषीरन् स्मरयिषीष्ठाः स्मरयिषीयास्थाम् स्मरयिषीद्वम् स्मरयिषीध्वम् स्मरयिषीवहि स्मरयिषीमहि स्मरयितारौ स्मरयितारः स्मरयतासाथे स्मरयिताध्वे स्मरयितास्वहे स्मरयितास्महे स्मरयिष्येते स्मरयिष्यन्ते स्मरयिष्येथे स्मरयिष्यध्वे स्मरयिष्यावहे स्मरयिष्यामहे अस्मरयिष्येताम् अस्मरयिष्यन्त अस्मरयिष्येथाम् अस्मरयिष्यध्वम् अस्मरयिष्यावहि अस्मरयिष्यामहि For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग अस्मरयिष्याम स्मरयन्ते स्मरयध्वे स्मरयामहे स्मरयेरन् स्मरयेध्वम् स्मरयेमहि स्मरयन्ताम् स्मरयध्वम् स्मरया है www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy