SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ 440 क्रपयिष्ये क्रि. अक्रपयिष्यत अक्रपयिष्यथाः अक्रपयिष्ये प. व. त्वरयति त्वरयसि त्वरयामि स. त्वरयेत् त्वरयेः त्वरयेयम् ॥ अथ रान्तः ॥ १०१० ञित्वरिष् (त्वर्) सम्भ्रमे । परस्मैपद ह्य. अत्वरयत् अत्वरयः त्वरयतु / त्वरयतात् त्वरयताम् त्वरय / त्वरयतात् त्वरयतम् त्वरयाणि त्वरयाव अत्वरयम् अ. अतत्वरत् अतत्वरः अतत्वरम् प. त्वरयाञ्चकार क्रपयिष्यावहे क्रपयिष्यामहे अक्रपयिष्येताम् अक्रपयिष्यन्त अक्रपयिष्येथाम् अक्रपयिष्यध्वम् अक्रपयिष्यावहि अक्रपयिष्यामहि आ. त्वर्यात् त्वर्याः त्वरयतः त्वरयथः त्वरयावः त्वरयेताम् त्वरयेतम् त्वरयेव अतत्वरताम् अतत्वरन् अतत्वरतम् अतत्वरत अतत्वराव अतत्वराम त्वरयाञ्चक्रतुः त्वरयाञ्चक्रुः त्वरयाञ्चकर्थ त्वरयाञ्चक्रथुः त्वरयाञ्चक्र त्वरयाञ्चकार/चकर त्वरयाञ्चकृव त्वरयाञ्चकृम त्वरयाम्बभूव / त्वरयामास त्वर्यासम् श्व त्वरयिता भ. त्वरयिष्यति त्वरयिष्यसि त्वरयन्तु त्वरयत त्वरयाम अत्वरयताम् अत्वरयन् अत्वरयतम् अत्वरयत अत्वरयाव अत्वरयाम त्वर्यास्ताम् त्वर्यासुः त्वर्यास्तम् त्वर्यास्त त्वर्यास्व त्वर्यास्म त्वरयितारौ त्वरयितारः त्वरयितास्थः त्वरयितास्थ त्वरयितासि त्वरयितास्मि त्वरयितास्वः त्वरयितास्मः त्वरयिष्यतः त्वरयिष्यन्ति त्वरयिष्यथः त्वरयिष्यथ Jain Education International त्वरयन्ति त्वरयथ त्वरयामः त्वरयेयुः त्वरयेत त्वरयेम त्वरयिष्यामि क्रि. अत्वरयिष्यत् अत्वरयिष्यः अत्वरयिष्यम् व. त्वरयते त्वरयसे त्वरये स. त्वरयेत त्वरयेथाः त्वरयेय प. त्वरयताम् त्वरयस्व त्वरयै ह्य. अत्वरयत अत्वरयथाः अत्वरये अ. अतत्वरत अतत्वरथाः अतत्वरे प. त्वरयाञ्चक्रे त्वरयिषीय त्वरयाम्बभूव/त्वरयामास श्व त्वरयिता त्वरयिष्यावः त्वरयिष्यामः अत्वरयिष्यताम् अत्वरयिष्यन् अत्वरयिष्यतम् अत्वरयिष्यत अत्वरयिष्याव अत्वरयिष्याम आत्मनेपद त्वरयितासे त्वरयिताहे भ. त्वरयिष्यते त्वरयिष्यसे त्वरयिष्ये क्रि. अत्वरयिष्यत धातुरत्नाकर द्वितीय भाग त्वरयेते त्वरयन्ते त्वरयेथे त्वरयध्वे त्वरयावहे त्वरयामहे त्वरयेयाताम् त्वरयेरन् त्वरयेयाथाम् त्वरयेवहि त्वरयेताम् त्वयेथाम् त्वरया है अत्वरयेताम् अत्वरयेथाम् अत्वरयावहि अतत्वरेताम For Private & Personal Use Only अतत्वरेथाम् अतत्वरावहि त्वरयाञ्चक्राते त्वरयाञ्चक्राथे त्वरयाञ्चकृढ्वे त्वरयाञ्चकृषे त्वरयाञ्चक्रे त्वरयाञ्चकृवहे त्वरयाञ्चकृमहे त्वरयेध्वम् त्वरयेमहि त्वरयन्ताम् त्वरयध्वम् त्वरयाम है अत्वरयन्त आ. त्वरयिषीष्ट त्वरयिषीयास्ताम् त्वरयिषीरन् त्वरयिषीष्ठाः त्वरयिषीयास्थाम् त्वरयिषीढ्वम् त्वरयिषीध्वम् त्वरयिषीवहि त्वरयिषीमहि त्वरयितारौ त्वरयितार: त्वरयितासाथे त्वरयिताध्वे त्वरयितास्वहे त्वरयितास्महे त्वरयिष्येते त्वरयिष्यन्ते त्वरयिष्येथे त्वरयिष्यध्वे त्वरयिष्यावहे त्वरयिष्यामहे अत्वरयिष्येताम् अत्वरयिष्यन्त अत्वरयध्वम् अत्वरयामहि अतत्वरन्त अतत्वरध्वम् अतत्वरामहि त्वरयाञ्चक्रिरे www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy