SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 439 क्रपयेयुः क्रपयेतम् भ. स्खदयिष्यते स्खदयिष्येते स्खदयिष्यन्ते क्रि, अस्खदयिष्यत अस्खदयिष्येताम् अस्खदयिष्यन्त १००६ कदुङ् (कन्द्)। ३१५ कदु वदूपाणि । १००७ क्रदुङ् (क्रन्द्)। ३१६ ऋदु वदूपाणि । १००८ क्लदुङ् (क्लन्द्) वैकव्ये । ३१७ क्लदुवज्ञेयानि वद्रूपाणि। || अथ पान्तः ॥ १००९ क्रपि (क्रप्) कृपायाम् । परस्मैपद व. क्रपयति क्रपयतः क्रपयन्ति क्रपयसि क्रपयथः क्रपयथ क्रपयामि क्रपयावः क्रपयामः स. क्रपयेत् क्रपयेताम् क्रपये: क्रपयेत क्रपयेयम् क्रपयेव क्रपयेम प. क्रपयतु/क्रपयतात् क्रपयताम् क्रपयन्तु क्रपय/क्रपयतात् क्रपयतम् क्रपयत क्रपयाणि क्रपयाव क्रपयाम ह्य. अक्रपयत् अक्रपयताम् अक्रपयन् अक्रपयः अक्रपयतम् अक्रपयत अक्रपयम् अक्रपयाव अक्रपयाम अ. अचिक्रपत् अचिक्रपताम् अचिक्रपन् अचिक्रपः अचिक्रपतम् अचिक्रपत अचिक्रपम् अचिक्रपाव अचिक्रपाम क्रपयाञ्चकार क्रपयाञ्चक्रतुः क्रपयाञ्चक्रुः क्रपयाञ्चकर्थ क्रपयाञ्चक्रथुः क्रपयाञ्चक्र क्रपयाञ्चकार-चकर क्रपयाञ्चकृव क्रपयाञ्चकृम क्रपयाम्बभूव/क्रपयामास आ. क्रप्यात् क्रप्यास्ताम् क्रप्यासुः क्रप्याः क्रप्यास्तम् क्रप्यास्त क्रप्यासम् क्रप्यास्व क्रप्यास्म श्व. क्रपयिता क्रपयितारौ क्रपयितारः क्रपयितासि क्रपयितास्थ: क्रपयितास्थ क्रपयितास्मि क्रपयितास्वः क्रपयितास्मः भ. क्रपयिष्यति क्रपयिष्यतः क्रपयिष्यन्ति क्रपयिष्यसि क्रपयिष्यथ: क्रपयिष्यथ क्रपयिष्यामि क्रपयिष्याव: क्रपयिष्यामः क्रि. अक्रपयिष्यत् अक्रपयिष्यताम् अक्रपयिष्यन् अक्रपयिष्यः अक्रपयिष्यतम् अक्रपयिष्यत अक्रपयिष्यम् अक्रपयिष्याव अक्रपयिष्याम आत्मनेपद व. क्रपयते क्रपयेते क्रपयन्ते क्रपयसे क्रपयेथे क्रपयध्वे क्रपये क्रपयावहे क्रपयामहे स. क्रपयेत क्रपयेयाताम् क्रपयेरन् क्रपयेथाः क्रपयेयाथाम् क्रपयेध्वम् क्रपयेय क्रपयेवहि क्रपयेमहि प. क्रपयताम् क्रपयेताम् क्रपयन्ताम् क्रपयस्व क्रपयेथाम् क्रपयध्वम् क्रपयै क्रपयावहै क्रपयामहै ह्य. अक्रपयत अक्रपयेताम् अक्रपयन्त अक्रपयथाः अक्रपयेथाम् अक्रपयध्वम् अक्रपये अक्रपयावहि अक्रपयामहि अ. अचिक्रपत अचिक्रपेताम अचिक्रपन्त अचिक्रपथाः अचिक्रपेथाम् अचिक्रपध्वम् अचिक्रपे अचिक्रपावहि अचिक्रपामहि प. क्रपयाञ्चक्रे क्रपयाञ्चक्राते क्रपयाञ्चक्रिरे क्रपयाञ्चकृषे क्रपयाञ्चक्राथे क्रपयाञ्चकृढ्वे क्रपयाञ्चक्रे क्रपयाञ्चकृवहे क्रपयाञ्चकृमहे क्रपयाम्बभूव/क्रपयामास आ. क्रपयिषीष्ट क्रपयिषीयास्ताम् क्रपयिषीरन् क्रपयिषीष्ठाः क्रपयिषीयास्थाम क्रपयिषीदवम् क्रपयिषीध्वम् क्रपयिषीय क्रपयिषीवहि क्रपयिषीमहि श्व. क्रपयिता क्रपयितारौ क्रपयितारः क्रपयितासे क्रपयितासाथे क्रपयिताध्वे क्रपयिताहे क्रपयितास्वहे क्रपयितास्महे भ. क्रपयिष्यते क्रपयिष्येते क्रपयिष्यन्ते क्रपयिष्यसे क्रपयिष्येथे क्रपयिष्यध्वे ते Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy