SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 438 धातुरत्नाकर द्वितीय भाग म्रदयाञ्चकृम आ. म्रदयिषीष्ट म्रदयिषीष्ठाः म्रद्यासुः म्रद्यास्त म्रद्यास्म म्रदयितार: म्रदयितास्थ प्रदयितास्मः प्रदयिष्यन्ति प्रदयिष्यथ प्रदयिष्यामः अम्रदयिष्यन् अम्रदयिष्यत अम्रदयिष्याम प्रदयिषीय श्व. म्रदयिता प्रदयितासे प्रदयिताहे भ. म्रदयिष्यते प्रदयिष्यसे प्रदयिष्ये क्रि. अम्रदयिष्यत अम्रदयिष्यथाः अम्रदयिष्ये म्रदयिषीयास्ताम् प्रदयिषीरन् म्रदयिषीयास्थाम् म्रदयिषीदवम् म्रदयिषीध्वम् म्रदयिषीवहि प्रदयिषीमहि प्रदयितारौ म्रदयितारः प्रदयितासाथे प्रदयिताध्वे प्रदयितास्वहे म्रदयितास्महे म्रदयिष्येते म्रदयिष्यन्ते प्रदयिष्येथे प्रदयिष्यध्वे म्रदयिष्यावहे म्रदयिष्यामहे अम्रदयिष्येताम् अम्रदयिष्यन्त अम्रदयिष्येथाम् अम्रदयिष्यध्वम् अम्रदयिष्यावहि अम्रदयिष्यामहि तयः म्रदयेते म्रदयाञ्चकार-चकर म्रदयाञ्चकव म्रदयाम्बभूव/म्रदयामास आ. म्रद्यात् म्रद्यास्ताम् म्रद्या: म्रद्यास्तम् म्रद्यासम् म्रद्यास्व श्व. प्रदयिता म्रदयितारौ प्रदयितासि म्रदयितास्थ: प्रदयितास्मि म्रदयितास्वः भ. म्रदयिष्यति प्रदयिष्यतः म्रदयिष्यसि म्रदयिष्यथ: म्रदयिष्यामि प्रदयिष्याव: क्रि. अम्रदयिष्यत् अम्रदयिष्यताम् अम्रदयिष्यः अम्रदयिष्यतम् अम्रदयिष्यम् अम्रदयिष्याव आत्मनेपद व. म्रदयते म्रदयसे म्रदयेथे म्रदये म्रदयावहे स. म्रदयेत प्रदयेयाताम् मृदयेथाः मृदयेयाथाम् म्रदयेय म्रदयेवहि म्रदयताम् म्रदयेताम् म्रदयस्व म्रदयेथाम् प्रदयै प्रदयावहै ह्य. अम्रदयत अम्रदयेताम् अम्रदयथाः अम्रदयेथाम् अम्रदये अम्रदयावहि अ. अमम्रदत अमम्रदेताम अमम्रदथाः अमम्रदेथाम् अमम्रदे अमम्रदावहि म्रदयाञ्चके म्रदयाञ्चक्राते मृदयाञ्चकृषे मृदयाञ्चक्राथे मृदयाञ्चके म्रदयाञ्चकृवहे म्रदयाम्बभूव/म्रदयामास मृदयन्ते मृदयध्वे म्रदयामहे प्रदयेरन् म्रदयेध्वम् म्रदयेमहि म्रदयन्ताम् मृदयध्वम् म्रदयामहै अम्रदयन्त अम्रदयध्वम् अम्रदयामहि अमम्रदन्त अमम्रदध्वम् अमम्रदामहि म्रदयाञ्चक्रिरे प्रदयाञ्चकृढ्वे म्रदयाञ्चकृमहे १००५ स्खदिष् (स्खद्) स्खदने । परस्मैपद व. स्खदयति स्खदयत: स्खदयन्ति स. स्खदयेत् स्खदयेताम् स्खदयेयः प. स्खदयतु/स्खदयतात् स्खदयताम् स्खदयन्तु ह्य. अस्खदयत् अस्खदयताम् अस्खदयन् अ. अचिस्खदत् अचिस्खदताम् अचिस्खदन् प. स्खदयाञ्चकार स्खदयाश्चक्रतुः स्खदयाञ्चक्रुः आ. स्खद्यात् स्खद्यास्ताम् स्खद्यासुः श्व. स्खदयिता स्खदयितारौ स्खदयितारः भ, स्खदयिष्यति स्खदयिष्यतः स्खदयिष्यन्ति क्रि. अस्खदयिष्यत् अस्खदयिष्यताम् अस्खदयिष्यन् आत्मनेपद व. स्खदयते स्खदयेते. स्खदयन्ते स. स्खदयेत स्खदयेयाताम् स्खदयेरन् प. स्खदयताम् स्खदयेताम् स्खदयन्ताम् ह्य. अस्खदयत अस्खदयेताम् अस्खदयन्त अ. अचिस्खदत अचिस्खदेताम अचिस्खदन्त प. स्खदयाञ्चक्रे स्खदयाञ्चक्राते स्खदयाञ्चक्रिरे आ. स्खदयिषीष्ट स्खदयिषीयास्ताम् स्खदयिषीरन् श्व. स्खदयिता स्खदयितारौ स्खदयितार: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy