SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 437 प्रथयाञ्चकर्थ प्रथयाञ्चक्रथुः प्रथयाञ्चक्र प्रथयाञ्चकार-चकर प्रथयाञ्चकृव प्रथयाञ्चकृम प्रथयाम्बभूव/प्रथयामास आ. प्रथ्यात् प्रथ्यास्ताम् प्रथ्यासुः प्रध्या: प्रथ्यास्तम् प्रथ्यास्त प्रथ्यासम् . प्रथ्यास्व प्रथ्यास्म श्र. प्रथयिता प्रथयितारौ प्रथयितार: प्रथयितासि प्रथयितास्थः प्रथयितास्थ प्रथयितास्मि प्रथयितास्वः प्रथयितास्मः प्रथयिष्यति प्रथयिष्यतः प्रथयिष्यन्ति प्रथयिष्यसि प्रथयिष्यथ: प्रथयिष्यथ प्रथयिष्यामि प्रथयिष्याव: प्रथयिष्यामः क्रि. अप्रथयिष्यत् अप्रथयिष्यताम् अप्रथयिष्यन् अप्रथयिष्यः अप्रथयिष्यतम् अप्रथयिष्यत अप्रथयिष्यम् अप्रथयिष्याव अप्रथयिष्याम आत्मनेपद व. प्रथयते प्रथयेते प्रथयन्ते प्रथयसे प्रथयेथे प्रथयध्वे प्रथये प्रथयावहे प्रथयामहे स. प्रथयत प्रथयेयाताम् प्रथयेरन् प्रथयेथाः प्रथयेयाथाम् प्रथयेध्वम् प्रथयेय प्रथयेवहि प्रथयेमहि प. प्रथयताम् प्रथयेताम् प्रथयन्ताम् प्रथयस्व प्रथयेथाम् प्रथयध्वम् प्रथयै प्रथयावहै प्रथयामहै ह्य. अप्रथयत अप्रथयेताम् अप्रथयन्त अप्रथयथाः अप्रथयेथाम् अप्रथयध्वम् अप्रथये अप्रथयावहि अप्रथयामहि अ. अपप्रथत अपप्रथेताम अपप्रथन्त अपप्रथथाः अपप्रथेथाम् अपप्रथध्वम् अपप्रथे अपप्रथावहि अपप्रथामहि प. प्रथयाञ्चके प्रथयाञ्चक्राते प्रथयाञ्चक्रिरे प्रथयाञ्चकृषे प्रथयाञ्चक्राथे प्रथयाञ्चकृट्वे प्रथयाञ्चक्रे प्रथयाञ्चकृवहे प्रथयाञ्चकृमहे प्रथयाम्बभूव/प्रथयामास आ. प्रथयिषीष्ट प्रथयिषीयास्ताम् प्रथयिषीरन् प्रथयिषीष्ठाः प्रथयिषीयास्थाम् प्रथयिषीढ्वम् प्रथयिषीध्वम् प्रथयिषीय प्रथयिषीवहिं प्रथयिषीमहि श्व. प्रथयिता प्रथयितारौ प्रथयितार: प्रथयितासे प्रथयितासाथे प्रथयिताध्वे प्रथयिताहे प्रथयितास्वहे प्रथयितास्महे भ. प्रथयिष्यते प्रथयिष्येते प्रथयिष्यन्ते प्रथयिष्यसे प्रथयिष्येथे प्रथयिष्यध्वे प्रथयिष्ये प्रथयिष्यावहे प्रथयिष्यामहे क्रि. अप्रथयिष्यत अप्रथयिष्येताम् अप्रथयिष्यन्त अप्रथयिष्यथाः अप्रथयिष्येथाम् अप्रथयिष्यध्वम् अप्रथयिष्ये अप्रथयिष्यावहि अप्रथयिष्यामहि ॥ अथ दान्ताः पञ्च ॥ १००४ म्रदिष् (म्रद्) मर्दने । परस्मैपद व. म्रदयति म्रदयतः म्रदयन्ति म्रदयसि म्रदयथ: म्रदयथ म्रदयामि म्रदयाव: म्रदयामः स. म्रदयेत् म्रदयेताम् म्रदयेयुः म्रदये: म्रदयेतम् प्रदयेत मृदयेयम् मृदयेव म्रदयेम प. प्रदयतु/म्रदयतात् म्रदयताम् म्रदयन्तु म्रदय म्रदयतात् म्रदयतम् म्रदयत मृदयानि म्रदयाव मृदयाम अम्रदयत् अम्रदयताम् अम्रदयन् अम्रदयः अम्रदयतम् अम्रदयत अम्रदयम् अम्रदयाव अम्रदयाम अ. अमम्रदत् अमम्रदताम् अमम्रदन् अमम्रदः अमम्रदतम् अमम्रदत अमम्रदम् अमम्रदाव अमम्रदाम म्रदयाञ्चकार म्रदयाञ्चक्रतुः म्रदयाञ्चक्रुः प्रदयाञ्चकर्थ म्रदयाश्चक्रथुः म्रदयाश्चक्र प. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy