SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ 436 अविव्यथम् अविव्यथाव अविव्यथाम प. व्यथयाञ्चकार व्यथयाञ्चक्रतुः व्यथयाञ्चक्रुः व्यथयाञ्चकर्थ व्यथयाञ्चक्रथुः व्यथयाञ्चक्र व्यथयाञ्चकार/चकर व्यथयाञ्चकव व्यथयाञ्चकृम व्यथयाम्बभूव/व्यथयामास आ. व्यथ्यात् व्यथ्यास्ताम् व्यथ्यासुः व्यथ्याः व्यथ्यास्तम् व्यथ्यास्त व्यथ्यासम् व्यथ्यास्व व्यथ्यास्म श्व. व्यथयिता व्यथयितारौ व्यथयितार: व्यथयितासि व्यथयितास्थः व्यथयितास्थ व्यथयितास्मि व्यथयितास्वः व्यथयितास्मः भ. व्यथयिष्यति व्यथयिष्यतः व्यथयिष्यन्ति व्यथयिष्यसि व्यथयिष्यथ: व्यथयिष्यथ व्यथयिष्यामि व्यथयिष्याव: व्यथयिष्यामः क्रि. अव्यथयिष्यत् अव्यथयिष्यताम् अव्यथयिष्यन् अव्यथयिष्यः अव्यथयिष्यतम् अव्यथयिष्यत अव्यथयिष्यम् अव्यथयिष्याव अव्यथयिष्याम आत्मनेपद व. व्यथयते व्यथयेते व्यथयन्ते व्यथयसे व्यथयेथे व्यथयध्वे व्यथये व्यथयावहे व्यथयामहे स. व्यथयेत व्यथयेयाताम् व्यथयेरन् व्यथयेथाः व्यथयेयाथाम् व्यथयेध्वम् व्यथयेय व्यथयेवहि व्यथयेमहि प. व्यथयताम् व्यथयेताम् व्यथयन्ताम् व्यथयस्व व्यथयेथाम् व्यथयध्वम् व्यथयै व्यथयावहै व्यथयामहै ह्य. अव्यथयत अव्यथयेताम् अव्यथयन्त अव्यथयथाः अव्यथयेथाम् अव्यथयध्वम् अव्यथये अव्यथयावहि अव्यथयामहि अ. अविव्यथत अविव्यथेताम् अविव्यथन्त अविव्यथथाः अविव्यथेथाम् अविव्यथध्वम् अविव्यथे अविव्यथावहि अविव्यथामहि प. व्यथयाञ्जत्रे व्यथयाञ्चक्राते व्यथयाञ्चक्रिरे व्यथयाञ्चकृषे व्यथयाञ्चक्राथे व्यथयाञ्चकृट्वे धातुरत्नाकर द्वितीय भाग व्यथयाञ्चक्रे व्यथयाञ्चकृवहे व्यथयाञ्चकृमहे व्यथयाम्बभूव/व्यथयामास आ. व्यथयिषीष्ट व्यथयिषीयास्ताम् व्यथयिषीरन व्यथयिषीष्ठाः व्यथयिषीयास्थाम् व्यथयिषीदवम् व्यथयिषीध्वम् व्यथयिषीय व्यथयिषीवहि व्यथयिषीमहि श्व. व्यथयिता व्यथयितारौ व्यथयितार: व्यथयितासे व्यथयितासाथे व्यथयिताध्वे व्यथयिताहे व्यथयितास्वहे व्यथयितास्महे भ. व्यथयिष्यते व्यथयिष्येते व्यथयिष्यन्ते व्यथयिष्यसे व्यथयिष्येथे व्यथयिष्यध्वे व्यथयिष्ये व्यथयिष्यावहे व्यथयिष्यामहे क्रि. अव्यथयिष्यत अव्यथयिष्येताम् अव्यथयिष्यन्त अव्यथयिष्यथाः अव्यथयिष्येथाम् अव्यथयिष्यध्वम् अव्यथयिष्ये अव्यथयिष्यावहि अव्यथयिष्यामहि १००३ प्रथिषु (प्रथ्) प्रख्याने । परस्मैपद व. प्रथयति प्रथयतः प्रथयन्ति प्रथयसि प्रथयथः प्रथयथ प्रथयामि प्रथयाव: प्रथयाम: स. प्रथयेत् प्रथयेताम् प्रथयेयुः प्रथये: प्रथयेतम् प्रथयेत प्रथयेयम् प्रथयेव प्रथयेम प. प्रथयतु/प्रथयतात् प्रथयताम् प्रथयन्तु प्रथय प्रथयतात् प्रथयतम् प्रथयत प्रथयानि प्रथयाव प्रथयाम ह्य. अप्रथयत् अप्रथयताम् । अप्रथयन् अप्रथयः अप्रथयतम् अप्रथयत अप्रथयम् अप्रथयाव अप्रथयाम अपप्रथत् अपप्रथताम् अपप्रथन् अपप्रथः अपप्रथतम् अपप्रथत अपप्रथम् अपप्रथाव अपप्रथाम | प. प्रथयाञ्चकार प्रथयाञ्चक्रतुः प्रथयाञ्चक्रुः अ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy