SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) अचक्षञ्जाव अचक्षजाम क्षञ्जयाञ्चक्रतुः क्षञ्जयाञ्चक्रुः क्षञ्जयाञ्चकर्थ क्षजयाञ्चक्रथुः क्षञ्जयाञ्चक्र क्षञ्जयाञ्चकार/चकर क्षञ्जयाञ्चकृव क्षञ्जयाञ्चकृम क्षञ्जयाम्बभूव/क्षञ्जयामास अचक्षञ्जम् प. क्षञ्जयाञ्चकार आ. क्षयात् क्षञ्ज्याः क्षयासम् श्र. क्षञ्जयिता व. क्षञ्जयते क्षञ्जयसे क्षञ्जये स. क्षञ्जयेत क्षञ्जयितासि क्षञ्जयितास्थः क्षञ्जयितास्मि क्षञ्जयितास्वः भ. क्षञ्जयिष्यति क्षञ्जयिष्यतः क्षञ्जयिष्यसि क्षञ्जयिष्यामि क्रि. अक्षञ्जयिष्यत् अक्षञ्जयिष्यः अक्षञ्जयिष्यम् क्षञ्जयेथाः क्षञ्जयेय प. क्षञ्जयताम् क्षञ्जयस्व क्षञ्जयै ह्य. अक्षञ्जयत अक्षञ्जयथा: अक्षञ्ज अ. अचक्षञ्जत अचक्षञ्जथाः अचक्ष क्षञ्ज्यास्ताम् क्षयास्तम् क्षयास्व क्षञ्जयितारौ Jain Education International क्षयास्म क्षञ्जयितारः क्षञ्जयितास्थ क्षञ्जयितास्मः क्षञ्जयिष्यन्ति क्षञ्जयिष्यथः क्षञ्जयिष्यथ क्षञ्जयिष्यावः क्षञ्जयिष्यामः अक्षञ्जयिष्यताम् अक्षञ्जयिष्यन् अक्षञ्जयिष्यतम् अक्षञ्जयिष्यत अक्षञ्जयिष्याव अक्षञ्जयिष्याम आत्मनेपद क्षञ्ज्यासुः क्षञ्ज्यास्त क्षञ्जयेते क्षञ्जयेथे क्षञ्जयावहे क्षञ्जयन्ते क्षञ्जयध्वे क्षञ्जयामहे क्षञ्जयेयाताम् क्षञ्जयेरन् क्षञ्जयेयाथाम् क्षञ्जयेध्वम् क्षजयेवहि क्षञ्जयेमहि क्षञ्जयेताम् क्षञ्जयेथाम् क्षञ्जयावहै क्षञ्जयन्ताम् क्षञ्जयध्वम् क्षञ्जयामहै अक्षञ्जयेताम् अक्षञ्जयन्त अक्षञ्जयेथाम् अक्षञ्जयध्वम् अक्षञ्जयावहि अक्षञ्जयामहि अचक्षजेताम अचक्षञ्जन्त अक्षजेथाम् अक्षञ्जाव अचक्षञ्जध्वम् अचक्षञ्जामहि क्षञ्जयाञ्चक्राते क्षञ्जयाञ्चक्रिरे क्षञ्जयाञ्चकृषे क्षञ्जयाञ्चक्रा क्षञ्जयाञ्चकृवे क्षञ्जयाञ्चक्रे क्षञ्जयाञ्चकृवहे क्षञ्जयाञ्चकृमहे प. क्षञ्जयाञ्चक्रे क्षञ्जयाम्बभूव/क्षञ्जयामास आ. क्षञ्जयिषीष्ट क्षञ्जयिषीयास्ताम् क्षञ्जयिषीरन् क्षञ्जयिषीष्ठाः क्षञ्चयिषीयास्थाम् क्षञ्जयिषीढ्वम् क्षञ्जयिषीध्वम् क्षञ्जयिषीमहि क्षञ्जयिषीय श्व. क्षञ्जयिता क्षञ्जयितासे क्षञ्जयिता भ. क्षञ्जयिष्यते क्षञ्जयिष्यसे क्षञ्जयिष्ये क्रि. अक्षञ्जयिष्यत अक्षञ्जयिष्यथाः अक्षञ्जयिष्ये ॥ अथ थान्तौ ॥ १००२ व्यथिष् (व्यथ्) भयचलनयोः । परस्मैपद व. व्यथयति व्यथयसि व्यथयामि स. व्यथयेत् व्यथयेः व्यथयेयम् ह्य. अव्यथयत् अव्यथयः प. व्यथयतु / व्यथयतात् व्यथयताम् व्यथय / व्यथयतात् व्यथयतम् व्यथयानि व्यथयाव अव्यथयम् अ. अविव्यथत् अविव्यथः क्षयिषीवहि क्षञ्जयितारौ क्षञ्जयितार: क्षञ्जयितासाथे क्षञ्जयिताध्वे क्षञ्जयितास्वहे क्षञ्जयितास्महे क्षञ्जयिष्यन्ते क्षञ्जयिष्येते क्षञ्जयिष्येथे क्षञ्जयिष्यध्वे क्षञ्जयिष्यावहे क्षञ्जयिष्यामहे अक्षञ्जयिष्येताम् अक्षञ्जयिष्यन्त अक्षञ्जयिष्येथाम् अक्षञ्जयिष्यध्वम् अक्षञ्जयिष्यावहि अक्षञ्जयिष्यामहि For Private & Personal Use Only व्यथयतः व्यथयथः व्यथयावः व्यथयेताम् व्यथयेतम् व्यथयेव अव्यथयताम् अव्यथयतम् अव्यथयाव अविव्यथताम् अविव्यथ व्यथयन्ति व्यथयथ व्यथयामः व्यथयेयुः व्यथयेत व्यथयेम व्यथयन्तु व्यथयत व्यथयाम अव्यथयन् अव्यथयत 435 अव्यथयाम अविव्यथन् अविव्यथत www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy