SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (तुदादिगण) 577 चेल्यासुः आ. चेल्यात् चेल्यास्ताम् श्व. चेलयिता चेलयितारौ चेलयितारः भ. चेलयिष्यति चेलयिष्यतः चेलयिष्यन्ति क्रि, अचेलयिष्यत् अचेलयिष्यताम् अचेलयिष्यन् आत्मनेपद व. चेलयते चेलयेते चेलयन्ते स. चेलयेत चेलयेयाताम् चेलयेरन् प. चेलयताम् चेलयेताम् चेलयन्ताम् ह्य. अचेलयत अचेलयेताम् अचेलयन्त अ. अचीचिलत अचीचिलेताम अचीचिलन्त प. चेलयाञ्चक्रे चेलयाञ्चक्राते चेलयाञ्चक्रिरे आ. चेलयिषीष्ट चेलयिषीयास्ताम् चेलयिषीरन् श्व. चेलयिता चेलयितारौ चेलयितारः भ. चेलयिष्यते चेलयिष्येते चेलयिष्यन्ते क्रि. अचेलयिष्यत १४०८ विलत् (विल्) वरणे । परस्मैपद व. वेलयति वेलयत: वेलयन्ति स. वेलयेत् वेलयेताम् वेलयेयुः प. वेलयतु/वेलयतात् वेलयताम् । वेलयन्तु ह्य. अवेलयत् अवेलयताम् अवेलयन् अ. अवीविलत् अवीविलताम् अवीविलन् प. वेलयाञ्चकार वेलयाञ्चक्रतुः वेलयाञ्चक्रुः आ. वेल्यात् वेल्यास्ताम् वेल्यासुः श्व. वेलयिता वेलयितारौ वेलयितारः भ. वेलयिष्यति वेलयिष्यतः वेलयिष्यन्ति क्रि. अवेलयिष्यत् अवेलयिष्यताम् अवेलयिष्यन् आत्मनेपद व. वेलयते वेलयेते वेलयन्ते स. वेलयेत वेलयेयाताम् वेलयेरन् प. वेलयताम् वेलयेताम् वेलयन्ताम् ह्य. अवेलयत अवेलयेताम् अवेलयन्त अ. अवीविलत अवीविलेताम अवीविलन्त प. वेलयाञ्चके वेलयाञ्चक्राते वेलयाञ्चक्रिरे आ. वेलयिषीष्ट वेलयिषीयास्ताम् वेलयिषीरन् श्व. वेलयिता वेलयितारौ वेलयितारः | भ. वेलयिष्यते वेलयिष्येते वेलयिष्यन्ते । क्रि. अवेलयिष्यत अवेलयिष्येताम् अवेलयिष्यन्त १४०९ बिलत् (बिल्) भेदने । परस्मैपद व. बेलयति बेलयतः बेलयन्ति स. बेलयेत् बेलयेताम् बेलयेयुः प. बेलयतु/बेलयतात् बेलयताम् बेलयन्तु ह्य. अबेलयत् अबेलयताम् अबेलयन् अ. अबीबिलत् अबीबिलताम् अबीबिलन् प. बेलयाञ्चकार बेलयाञ्चक्रतुः बेलयाञ्चक्रुः आ. बेल्यात् बेल्यास्ताम् बेल्यासुः श्व. बेलयिता बेलयितारौ बेलयितारः भ. बेलयिष्यति बेलयिष्यतः बेलयिष्यन्ति क्रि. अबेलसिष्यत् अबेलयिष्यताम् अबेलयिष्यन् आत्मनेपद व. बेलयते बेलयेते बेलयन्ते स. बेलयेत बेलयेयाताम् बेलयेरन् प. बेलयताम् बेलयेताम् बेलयन्ताम् ह्य. अबेलयत अबेलयेताम् अबेलयन्त अ. अबीबिलत अबीबिलेताम अबीबिलन्त प. बेलयाञ्चके बेलयाञ्चक्राते बेलयाञ्चक्रिरे आ. बेलयिषीष्ट बेलयिषीयास्ताम् बेलयिषीरन् श्व. बेलयिता बेलयितारौ बेलयितारः भ. बेलयिष्यते बेलयिष्येते बेलयिष्यन्ते क्रि. अबेलयिष्यत अबेलयिष्येताम् अबेलयिष्यन्त १४१० णिलत् (निल्) गहने । परस्मैपद व. नेलयति नेलयतः नेलयन्ति स. नेलयेत् नेलयेताम् प, नेलयतु/नेलयतात् नेलयताम् नेलयन्तु | ह्य. अनेलयत् अनेलयताम् अनेलयन् | अ. अनीनिलत् अनीनिलताम् अनीनिलन् नेलयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy