SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ 576 धातुरत्नाकर द्वितीय भाग सेलयतः सेलयेयुः क्रि. अहेलयिष्यत् अहेलयिष्यताम् अहेलयिष्यन् आत्मनेपद व. हेलयते हेलयेते हेलयन्ते स. हेलयेत हेलयेयाताम् हेलयेरन् प. हेलयताम् हेलयेताम् हेलयन्ताम् ह्य. अहेलयत अहेलयेताम् अहेलयन्त अ. अजीहिलत अजीहिलेताम अजीहिलन्त प. हेलयाञ्चके हेलयाञ्चक्राते हेलयाञ्चक्रिरे आ. हेलयिषीष्ट हेलयिषीयास्ताम् हेलयिषीरन् श्व. हेलयिता हेलयितारौ हेलयितार: भ. हेलयिष्यते हेलयिष्येते हेलयिष्यन्ते क्रि. अहेलयिष्यत अहेलयिष्येताम् अहेलयिष्यन्त १४०३ शिलत् (शिल्) उच्छे । परस्मैपद व. शेलयति शेलयतः शेलयन्ति स. शेलयेत् शेलयेताम् शेलयेयुः प. शेलयतु/शेलयतात् शेलयताम् । शेलयन्तु ह्य. अशेलयत् अशेलयताम् अशेलयन् अ. अशीशिलत् अशीशिलताम् अशीशिलन् प. शेलयाञ्चकार शेलयाञ्चक्रतुः शेलयाञ्चक्रुः आ. शेल्यात् शेल्यास्ताम् शेल्यासुः श्र. शेलयिता शेलयितारौ शेलयितार: भ. शेलयिष्यति शेलयिष्यतः शेलयिष्यन्ति क्रि. अशेलयिष्यत् अशेलयिष्यताम् अशेलयिष्यन् आत्मनेपद व. शेलयते शेलयेते शेलयन्ते स. शेलयेत शेलयेयाताम् शेलयेरन् प. शेलयताम् शेलयेताम् शेलयन्ताम् ह्य. अशेलयत अशेलयेताम् अशेलयन्त अ. अशीशिलत अशीशिलेताम अशीशिलन्त प. 'शेलयाञ्चके शेलयाञ्चक्राते शेलयाञ्चक्रिरे आ. शेलयिषीष्ट शेलयिषीयास्ताम् शेलयिषीरन् श्व. शेलयिता शेलयितारौ शेलयितार: भ. शेलयिष्यते शेलयिष्येते शेलयिष्यन्ते क्रि. अशेलयिष्यत अशेलयिष्येताम् अशेलयिष्यन्त १४०४ सिलत् (सिल्) उच्छे । परस्मैपद व. सेलयति सेलयन्ति स. सेलयेत् सेलयेताम् प. सेलयतु/सेलयतात् सेलयताम् सेलयन्तु ह्य. असेलयत् असेलयताम् असेलयन् अ. असीसिलत् असीसिलताम् असीसिलन् प. सेलयाञ्चकार सेलयाञ्चक्रतुः सेलयाञ्चक्रुः आ. सेल्यात् सेल्यास्ताम् सेल्यासुः श्व. सेलयिता सेलयितारौ सेलयितारः भ. सेलयिष्यति सेलयिष्यतः सेलयिष्यन्ति क्रि. असेलयिष्यत् असेलयिष्यताम् असेलयिष्यन् आत्मनेपद व. सेलयते सेलयेते सेलयन्ते स. सेलयेत सेलयेयाताम् सेलयेरन् प. सेलयताम् सेलयेताम् सेलयन्ताम् ह्य. असेलयत असेलयेताम् असेलयन्त अ. असीसिलत असीसिलेताम असीसिलन्त प. सेलयाञ्चक्रे सेलयाञ्चक्राते सेलयाञ्चक्रिरे आ. सेलयिषीष्ट सेलयिषीयास्ताम् सेलयिषीरन् श्व. सेलयिता सेलयितारौ सेलयितार: भ. सेलयिष्यते सेलयिष्येते सेलयिष्यन्ते क्रि. असेलयिष्यत असेलयिष्येताम् असेलयिष्यन्त १४०५ तिलत् (तिल्) स्नेहने । ४३९ तिलवदूपाणि । १४०६ चलत् (चल्) विलसने । ९७२ चलवद्रूपाणि । १४०७ चिलत् (चिल्) वसने । परस्मैपद व. चेलयति चेलयतः चेलयन्ति स. चेलयेत् चेलयेताम् प. चेलयतु/चेलयतात् चेलयताम् चेलयन्तु ह्य. अचेलयत् अचेलयताम् अचेलयन् अ. अचीचिलत् अचीचिलताम् अचीचिलन् | प. चेलयाञ्चकार चेलयाञ्चक्रतुः चेलयाञ्चक्रुः चेलयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy