SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (तुदादिगण) 575 क्रि. अस्फालयिष्यत् अस्फालयिष्यताम् अस्फालयिष्यन् । क्रि. अकेलयिष्यत अकेलयिष्येताम् अकेलयिष्यन्त आत्मनेपद १४०१ इलत् (इल्) गतिस्वप्नक्षेपणेषु । व. स्फालयते स्फालयेते स्फालयन्ते परस्मैपद स. स्फालयेत स्फालयेयाताम् स्फालयेरन् व. एलयति एलयतः एलयन्ति प. स्फालयताम् स्फालयेताम् स्फालयन्ताम् | स. एलयेत् एलयेताम् एलयेयुः ह्य. अस्फालयत अस्फालयेताम् अस्फालयन्त ह्य. ऐलयत् ऐलयताम् । ऐलयन् अ. अपिस्फलत अपिस्फलेताम अपिस्फलन्त अ. ऐलिलत् ऐलिलताम् ऐलिलन् प. स्फालयाञ्चके स्फालयाञ्चक्राते स्फालयाञ्चक्रिरे प. एलयाञ्चकार एलयाञ्चक्रतुः एलयाञ्चक्रुः आ. स्फालयिषीष्ट स्फालयिषीयास्ताम् स्फालयिषीरन् आ. एल्यात् एल्यास्ताम् एल्यासुः श्व. स्फालयिता स्फालयितारौ स्फालयितारः श्व. एलयिता एलयितारौ एलयितारः भ. स्फालयिष्यते स्फालयिष्येते स्फालयिष्यन्ते भ. एलयिष्यति एलयिष्यतः एलयिष्यन्ति कि. अस्फालयिष्यत अस्फालयिष्येताम अस्फालयिष्यन्त | | क्रि. ऐलयिष्यत् ऐलयिष्यताम् ऐलयिष्यन् १४०० किलत् (किल्) श्वैत्यक्रीडनयोः । आत्मनेपद परस्मैपद व. एलयते एलयेते एलयन्ते व. केलयति केलयत: केलयन्ति स. एलयेत एलयेयाताम् एलयेरन् स. केलयेत् केलयेताम् केलयेयुः प. एलयताम् एलयेताम् एलयन्ताम् प. केलयतु/केलयतात् केलयताम् केलयन्तु ह्य. ऐलयत ऐलयेताम् ऐलयन्त ह्य. अकेलयत् अकेलयताम् अकेलयन् अ. ऐलिलत ऐलिलेताम ऐलिलन्त अ. अचीकिलत् अचीकिलताम् अचीकिलन् प. एलयाञ्चके एलयाञ्चक्राते एलयाञ्चक्रिरे प. केलयाञ्चकार केलयाञ्चक्रतुः केलयाञ्चक्रुः आ. एलयिषीष्ट एलयिषीयास्ताम् एलयिषीरन् आ. केल्यात् केल्यास्ताम् केल्यासुः श्व, एलयिता एलयितारौ एलयितारः श्व. केलयिता केलयितारौ केलयितारः भ. एलयिष्यते एलयिष्येते एलयिष्यन्ते भ. केलयिष्यति केलयिष्यतः केलयिष्यन्ति क्रि. ऐलयिष्यत ऐलयिष्येताम् ऐलयिष्यन्त क्रि. अकेलयिष्यत् अकेलयिष्यताम् अकेलयिष्यन् १४०२ हिलत् (हिल्) हावकरणे । आत्मनेपद परस्मैपद व. केलयते केलयेते केलयन्ते व. हेलयति हेलयतः हेलयन्ति स. केलयेत केलयेयाताम् केलयेरन् स. हेलयेत् हेलयेताम् हेलयेयुः प. केलयताम् केलयेताम् केलयन्ताम् प. हेलयतु/हेलयतात् हेलयताम् हेलयन्तु ह्य. अकेलयत अकेलयेताम् अकेलयन्त ह्य. अहेलयत् अहेलयताम् अहेलयन् अ. अचीकिलत अचीकिलेताम अचीकिलन्त अ. अजीहिलत् अजीहिलताम् अजीहिलन् प. केलयाञ्चके केलयाञ्चक्राते केलयाञ्चक्रिरे प. हेलयाञ्चकार हेलयाञ्चक्रुः आ. केलयिषीष्ट केलयिषीयास्ताम् केलयिषोरन् आ. हेल्यात् हेल्यास्ताम् हेल्यासुः श्व. केलयिता केलयितारौ केलयितार: श्व. हेलयिता हेलयितारौ हेलयितारः भ. केलयिष्यते केलयिष्येते केलयिष्यन्ते भ. हेलयिष्यति हेलयिष्यतः हेलयिष्यन्ति हेलयाञ्चक्रतुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy