SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ 574 व. मोरयते स. मोरयेत प. मोरयताम् ह्य. अमोरयत अ. अमूमुरत प. मोरयाञ्चक्रे आ. मोरयिषीष्ट श्व. मोरयिता भ. मोरयिष्यते क्रि. अमोरयिष्यत अ. असृसुरत् प. सोरयाञ्चकार आ. सोर्यात् श्व सोरयिता भ. सोरयिष्यति क्रि. असोरयिष्यत् व. सोरयते स. सोरयेत प. सोरयताम् ह्य. असोरयत आत्मनेपद मोरयेते मोरयेयाताम् मोरयेताम् अ. असूसुरत प. सोरयाञ्चक्रे आ. सोरयिषीष्ट व. सोरयिता भ. सोरयिष्यते क्रि. असोरयिष्यत मोरयन्ते मोरयेरन् मोरयन्ताम् अमोरयेताम् अमोरयन्त १३९७ सुरत् (सुर्) एैश्वर्यदीप्त्यो । परस्मैपद Jain Education International व. सोरयति सोरयतः स. सोरयेत् सोरा प. सोरयतु/सोरयतात् सोरयताम् ह्य. असोरयत् असोरयताम् अमूमुरेताम मोरयाञ्चक्राते व. स्फारयति स. स्फारयेत् प. स्फारयतु / स्फारयतात् स्फारयताम् अमूमुरन्त ह्य. अस्फारयत् अस्फारयताम् अ. अपिस्फरत् अपिस्फरताम् मोरयाञ्चक्रिरे मोरयिषीयास्ताम् मोरयिषीरन् प. स्फारयाञ्चकार मोरयितारः आ. स्फार्यात् मोरयिष्यन्ते श्व. स्फारयिता भ. स्फारयिष्यति क्रि. अस्फारयिष्यत् मोरयितारौ मोरयिष्येते अमोरयिष्येताम् अमोरयिष्यन्त असूसुरताम् सोरयाञ्चक्रतुः सोर्यास्ताम् सोरयितारौ सोरयिष्यतः असूसुरन् सोरयाञ्चक्रुः सोर्यासुः सोरयितारः सोरयिष्यन्ति असोरयिष्यताम् असोरयिष्यन् आत्मनेपद सोरयेते सोरयन्ते सोरयेरन् सोरयन्ताम् असोरयेताम् असोरयन्त सोरयेयाताम् सोरयेताम् सोरयन्ति सोरयेयुः सोरयन्तु असोरयन् असूसुरेताम सोरयाञ्चक्राते सोरयितारौ सोरयिष्येते असोरयिष्येताम् १३९८ स्फरत् (फस्) स्फुरणे । परस्मैपद स्फारयतः स्फारयेताम् व. स्फारयते स. स्फारयेत प. स्फारयताम् ह्य. अस्फारयत अ. अपिस्फरत प. स्फारयाञ्चक्रे आ. स्फारयिषीष्ट श्व. स्फारयिता भ. स्फारयिष्यते क्रि. अस्फारयिष्यत धातुरत्नाकर द्वितीय भाग असूसुरन्त सोरयाञ्चक्रिरे सोरयिषीयास्ताम् सोरयिषीरन् प. स्फालयाञ्चकार सोरयितारः आ. स्फाल्यात् सोरयिष्यन्ते श्व. स्फालयिता असोरयिष्यन्त भ. स्फालयिष्यति आत्मनेपद स्फारयेते For Private & Personal Use Only स्फारयाञ्चक्रतुः स्फारयाञ्चक्रुः स्फार्यास्ताम् स्फार्यासुः स्फारयितारौ स्फारयितारः स्फारयिष्यतः स्फारयिष्यन्ति अस्फारयिष्यताम् अस्फारयिष्यन् स्फारयेयाताम् स्फारयेताम् अस्फारयेताम् व. स्फालयति स. स्फालयेत् प. स्फालयतु / स्फालयतात् स्फालयताम् ह्य. अस्फालयत् अस्फालयताम् अ. अपिस्फलत् अपिस्फलताम् स्फारयन्ति स्फारयेयुः स्फारयन्तु स्फारयन्ते स्फारयेरन् स्फारयन्ताम् अस्फारयन्त अपिस्फरन्त अपिस्फरेताम स्फारयाञ्चक्राते स्फारयाञ्चक्रिरे स्फारयिषीयास्ताम् स्फारयिषीरन् स्फारयितारौ स्फारयितार: स्फारयिष्येते स्फारयिष्यन्ते अस्फारयिष्येताम् अस्फारयिष्यन्त १३९९ स्फलत् (स्फल्) स्फुरणे । परस्मैपद स्फालयतः स्फालयेताम् अस्फारयन् अपिस्फरन् स्फालयाञ्चक्रतुः स्फाल्यास्ताम् स्फालयितारौ स्फालयिष्यतः स्फालयन्ति स्फालयेयुः स्फालयन्तु अस्फालयन् अपिस्फलन् स्फालयाञ्चक्रुः स्फाल्यासुः स्फालयितार: स्फालयिष्यन्ति www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy