SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (तुदादिगण) स. खोरयेत व. पोरयति स. पोरयेत् प. खोरयताम् ह्य. अखोरयत प. पोरयतु /पोरयतात् अ. अचूखुरत प. खोरयाञ्चक्रे ह्य. अपोरयत् अचूखुरन्त खोरयाञ्चक्रिरे अ. अपूपुरत् आ. खोरयिषीष्ट खोरयिषीयास्ताम् खोरयिषीरन् प. पोरयाञ्चकार श्व. खोरयिता खोरयितारः आ. पोर्यात् भ. खोरयिष्यते खोरयिष्यन्ते श्व. पोरयिता क्रि. अखोरयिष्यत अखोरयिष्येताम् अखोरयिष्यन्त १३९४ घुरत् (घुर्) भीमार्थशब्दयोः । परस्मैपद व. घोरयति घोरयतः स. घोरयेत् घोरयेताम् प. घोरयतु / घोरयतात् घोरयताम् ह्य. अघोरयत् अघोरयताम् अ. अजूघुरत् प. घोरयाञ्चकार आ. घोर्यात् श्व. घोरयिता भ. घोरयिष्यति क्रि. अघोरयिष्यत् व. घोरयते स. घोरयेत प. घोरयताम् ह्य. अघोरयत अ. अजूघुरत प. घोरयाञ्चक्रे आ. घोरयिषीष्ट श्व. घोरयिता भ. घोरयिष्यते क्रि. अघोरयिष्यत खोरयेयाताम् खोरयेताम् अखोरयेताम् Jain Education International अचूखता खोरयाञ्चक्राते खोरयितारौ खोरयिष्येते अजूघुरताम् घोरयाञ्चक्रतुः घोर्यास्ताम् घोरयितारौ घोरयिष्यतः घोरयेयाताम् घोरयेताम् अघोरयेताम् अजूघुरेताम घोरयाञ्चक्राते खोरयेरन् खोरयन्ताम् अखोरयन्त अजूघुरन् घोरयाञ्चक्रुः घोर्यासुः घोरयितारः घोरयिष्यन्ति अघोरयिष्यताम् अघोरयिष्यन् आत्मनेपद घोरयेते घोरयन्ति घोरयेयुः घोरयन्तु अघोरयन् घोरयितारौ घोरयिष्येते घोरयन्ते घोरयेरन् घोरयन्ताम् अघोरयन्त १३९५ पुरत् (पुर्) अग्रगमने । परस्मैपद भ. पोरयिष्यति क्रि. अपोरयिष्यत् व. पोरयते स. पोरयेत प. पोरयताम् ह्य. अपोरयत अ. अपूपुरत प. पोरयाञ्चक्रे आ. पोरयिषीष्ट श्व. पोरयिता भ. पोरयिष्यते क्रि. अपोरयिष्यत व. मोरयति स. मोरयेत् प. मोरयतु / मोरयतात् अजूघुरन्त ह्य. अमोरयत् घोरयाञ्चक्रिरे अ. अमूमुरत् घोरयिषीयास्ताम् घोरयिषीरन् प. मोरयाञ्चकार घोरयितारः आ. मोर्यात् घोरयिष्यन्ते अघोरयिष्येताम् अघोरयिष्यन्त श्व. मोरयिता भ. मोरयिष्यति क्रि. अमोरयिष्यत् पोरयत: पोरयेताम् पोरयताम् अपोरयताम् For Private & Personal Use Only अपूपुरताम् पोरयाञ्चक्रतुः पोर्यास्ताम् पोरयितारौ पोरयिष्यतः अपोरयिष्यताम् आत्मनेपद पोरयेते 'पोरयेयाताम् पोरयेताम् पोरयन्ते पोरयेरन् पोरयन्ताम् अपोरयेताम् अपोरयन्त पोरयन्ति पोरयेयुः पोरयन्तु अपोरयन् अपूपुरेताम अपूपुरन्त पोरयाञ्चक्राते पोरयाञ्चक्रिरे अपूपुरन् पोरयाञ्चक्रुः पोर्यासुः पोरयितारः पोरयिष्यन्ति अपोरयिष्यन् पोरयिषीयास्ताम् पोरयिषीरन् पोरयितारौ पोरयितारः पोरयिष्येते पोरयिष्यन्ते १३९६ मुरत् (मुर्) संवेष्टने । परस्मैपद मोरयतः मोरयेताम् मोरयताम् अमोरयताम् अपोरयिष्येताम् अपोरयिष्यन्त अमूमुरताम् मोरयाञ्चक्रतुः मोर्यास्ताम् मोरयितारौ मोरयिष्यतः अमोरयिष्यताम् 573 मोरयन्ति मोरयेयुः मोरयन्तु अमोरयन् अमूमुरन् मोरयाञ्चक्रुः मोर्यासुः मोरयितारः मोरयिष्यन्ति अमोरयिष्यन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy