SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ 572 अ. अदीदृभत प. दर्भयाञ्चक्रे आ. दर्भयिषीष्ट श्व. दर्भयिता भ. दर्भयिष्यते अ. अचूकुरत् प. कोरयाञ्चकार आ. कोर्यात् श्व कोरयिता भ. कोरयिष्यति क्रि. अकोरयिष्यत् व कोरयते स. कोरयेत प. कोरयताम् ह्य. अकोरयत क्रि. अदर्भयिष्यत अदर्भयिष्येताम् अदर्भयिष्यन्त १३९० लुभत् (लुभ्) विमोहने । ११९८ लुभच्-वदूपाणि । व. कोरयति कोरयतः स. कोरयेत् कोरयेताम् प. कोरयतु / कोरयतात् कोरयताम् ह्य. अकोरयत् अकोरा अ. अचूकुरत प. कोरयाञ्चक्रे आ. कोरयिषीष्ट श्व. कोरयिता कोरयिष्यते अदीदृभेताम दर्भयाञ्चक्राते भ. क्रि. अकोरयिष्यत व. क्षोरयति १३९१ कुरत् (कुर्) शब्दे । परस्मैपद दर्भयिषीयास्ताम् दर्भयिषीरन् दर्भयितारः दर्भयिष्यन्ते दर्भयितारौ दर्भयिष्येते Jain Education International अचूकुरताम् कोरयाञ्चक्रतुः कोर्यास्ताम् कोरयितारौ कोरयिष्यतः अदीदृभन्त दर्भयाञ्चक्रिरे कोयेयाताम् कोरयेताम् अकोरा अचूकुरेताम कोरयाञ्चक्राते अचूकुरन् कोरयाञ्चक्रुः कोर्यासुः कोरयितारः कोरयिष्यन्ति अकोरयिष्यताम् अकोरयिष्यन् आत्मनेपद कोरयेते कोरयितारौ कोरयिष्येते अकोरयिष्येताम् कोरयन्ति कोरयेयुः कोयन्तु अकोरयन् क्षोरयतः कोरयन्ते कोरयेरन् कोयन्ताम् अकोरयन्त कोरयिषीयास्ताम् कोरयिषीरन् कोरयितारः कोरयिष्यन्ते अकोरयिष्यन्त अचूकुरन्त कोरयाञ्चक्रिरे १३९२ क्षुरत् (क्षुर्) विलेखने । परस्मैपद क्षोरयन्ति स. क्षोरयेत् प. ह्य. अक्षोरयत् क्षोरयेताम् क्षोरयतु/ क्षोरयतात् क्षोरयताम् अक्षरयताम् अ. अचुक्षुरत् प. क्षोरयाञ्चकार आ. क्षोर्यात् श्व. क्षोरयिता भ. क्षोरयिष्यति क्रि. अक्षोरयिष्यत् व. क्षोरयते स. क्षोरयेत प. क्षोरयताम् ह्य. अक्षोरयत अ. अचुक्षुरत प. क्षोरयाञ्चक्रे आ. क्षोरयिषीष्ट श्व. क्षोरयिता भ. क्षोरयिष्यते क्रि. अक्षोरयिष्यत अ. अचूखुरत् प. खोरयाञ्चकार आ. खोर्यात् श्व खोरयिता भ. खोरयिष्यति क्रि. अखोरयिष्यत् व. खोरयते For Private & Personal Use Only अचुक्षुरताम् क्षोरयाञ्चक्रतुः क्षोर्यास्ताम् क्षोरयितारौ क्षोरयिष्यतः क्षोरयिष्यन्ति अक्षोरयिष्यताम् अक्षोरयिष्यन् आत्मनेपद क्षोरयेते क्षोरयेयाताम् क्षोरयेताम् अक्षोराम् अचुक्षुरेताम क्षोरयाञ्चक्राते व. खोरयति स. खोरयेत् खोरयेताम् प. खोरयतु / खोरयतात् खोरयताम् ह्य. अखोरयत् अखोरयताम् धातुरत्नाकर द्वितीय भाग क्षोरयेयुः क्षोरयन्तु अक्षोरयन् खोरयतः अचुक्षुरन् क्षोरयाञ्चक्रुः क्षोर्यासुः क्षोरयितारः १३९३ खुरत् (खुर्) छेदने च । परस्मैपद क्षोरयन्ते क्षोरयेरन् क्षोरयन्ताम् अक्षोरयन्त क्षोरयिषीयास्ताम् क्षोरयिषीरन् क्षोरयितारौ क्षोरयितारः क्षोरयिष्येते क्षोरयिष्यन्ते अक्षरयिष्येताम् अक्षोरयिष्यन्त अचुक्षुरन्त क्षोरयाञ्चक्रिरे खोरयन्ति खोरयेयुः खोरयन्तु अखोरयन् अचूखुरन् खोरयाञ्चक्रुः अचूखुरताम् खोरयाञ्चक्रतुः खोर्यास्ताम् खोर्यासुः खोरयितारौ खोरयितारः खोरयिष्यतः खोरयिष्यन्ति अखोरयिष्यताम् अखोरयिष्यन् आत्मनेपद खोरयेते खोरयन्ते www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy