SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ 578 प. नेलयाञ्चकार आ. नेल्यात् श्व. नेलयिता भ. नेलयिष्यति क्रि. अनेलयिष्यत् व. नेलयते स. नेलयेत प. नेलयताम् ह्य. अलयत अ. अनीनिलत प. नेलयाञ्चक्रे आ. नेलयिषीष्ट श्व. नेलयिता भ. नेलयिष्यते क्रि. अनेलयिष्यत ह्य. अल अ. अमीमिलत् प. मेलयाञ्चकार आ. मेल्यात् श्व मेलयिता भ. मेलयिष्यति क्रि. अमेलयिष्यत् व. मेलयते स. मेलयेत नेलयाञ्चक्रतुः नेल्यास्ताम् नेलयितारौ नेलयिष्यतः प. लताम् ह्य. अमेलयत अ. अमीमिलत प. मेलयाञ्चक्रे नेलयाञ्चक्रुः नेल्यासुः नेलयितार: नेलयिष्यन्ति अनेलयिष्यताम् अनेलयिष्यन् आत्मनेपद नेलयेते अनेलयिष्येताम् १४११ मिलत् (मिल्) श्लेषणे । व. मेलयति मेलयतः स. मेलयेत् मेलम् प. मेलयतु/मेलयतात् मेलयताम् अमेयताम् Jain Education International येयाताम् म् अलाम् अनीनिलेताम नेलयाञ्चक्राते लयन्ताम् अनेलयन्त अनीनिलन्त नेलयाञ्चक्रिरे लयिषीयास्ताम् नेलयिषीरन् नेलयितार: नेलयिष्यन्ते अनेलयिष्यन्त नेलयितारौ नेलयिष्येते परस्मैपद नेलयन्ते नेलयेरन् अमीमिलताम् मेलयाञ्चक्रतुः मेल्यास्ताम् मेलयितारौ मेलयिष्यतः अमेलयिष्यताम् मेलयेते मेलयेयाताम् मेलयेताम् अमेलम् अमीमिलेताम मेलयाञ्चक्राते मेलयन्ति मेलयेयुः मेलयन्तु अमेयन् अमीलिन् मेलयाञ्चक्रुः मेल्यासुः मेलयितार: मेलयिष्यन्ति अमेलयिष्यन् मेलयन्ते मेलयेरन् मेलयन्ताम् अमेलयन्त अमीमिलन्त मेलयाञ्चक्रिरे आ. मेलयिषीष्ट श्व मेलयिता भ. मेलयिष्यते क्रि. अमेलयिष्यत १४१२ स्पृशंत् (स्पृश्) संस्पर्शे । अ. अपिस्पृशत् प. स्पर्शयाञ्चकार आ. स्पर्श्यात् श्व स्पर्शयिता व. स्पर्शयति स्पर्शयतः स. स्पर्शयेत् स्पर्शयेताम् प. स्पर्शयतु/स्पर्शयतात् स्पर्शयताम् ह्य. अस्पर्शयत् अस्पर्शयताम् भ. स्पर्शयिष्यति क्रि. अस्पर्शयिष्यत् व. स्पर्शयते स. स्पर्शयेत प. स्पर्शयताम् ह्य. अस्पर्शयत अ. अपिस्पृशत प. स्पर्शयाञ्चक्रे आ. स्पर्शयिषीष्ट श्व स्पर्शयिता भ. स्पर्शयिष्यते क्रि. अस्पर्शयिष्यत मेलयिषीयास्ताम् मेलयिषीरन् मेलयितार: मेलयितारौ मेलयिष्येते मेलयिष्यन्ते अमेलयिष्येताम् अमेलयिष्यन्त परस्मैपद धातुरत्नाकर द्वितीय भाग For Private & Personal Use Only स्पर्शयन्ति स्पर्शयेयुः स्पर्शयन्तु अस्पर्शयन् अपिस्पृशताम् अपिस्पृशन् स्पर्शयाञ्चक्रतुः स्पर्शयाञ्चक्रुः स्पर्श्यास्ताम् स्पर्श्यासुः स्पर्शयितारौ स्पर्शयितारः स्पर्शयिष्यतः स्पर्शयिष्यन्ति अस्पर्शयिष्यताम् अस्पर्शयिष्यन् आत्मनेपद स्पर्शयेते स्पर्शयेयाताम् स्पर्शयेताम् अस्पर्शयेताम् अपिस्पृशन्त अपिस्पृशेताम स्पर्शयाञ्चक्राते स्पर्शयाञ्चक्रिरे स्पर्शयिषीयास्ताम् स्पर्शयिषीरन् स्पर्शयितारौ स्पर्शयितार: स्पर्शयिष्येते स्पर्शयिष्यन्ते अस्पर्शयिष्येताम् अस्पर्शयिष्यन्त १४१३ रुशंत् (रुश्) हिंसायान् । परस्मैपद व. रोशयति स. रोशयेत् शयेताम् प. रोशयतु / रोशयतात् रोशयताम् ह्य. अरोशयत् याम् अ. अरूरुशत् अरुरुशताम् रोशयतः स्पर्शयन्ते स्पर्शयेरन् स्पर्शयन्ताम् अस्पर्शयन्त रोशयन्ति रोशयेयुः शयन्तु अरोशन् अरूरुशन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy