SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (तुदादिगण) 579 वेशयेयु: वेशयन्तु वेश्यासुः प. रोशयाञ्चकार रोशयाञ्चक्रतुः रोशयाञ्चक्रुः आ. रोश्यात् रोश्यास्ताम् रोश्यासुः श्व. रोशयिता रोशयितारौ रोशयितारः भ. रोशयिष्यति रोशयिष्यतः रोशयिष्यन्ति क्रि. अरोशयिष्यत् अरोशयिष्यताम् अरोशयिष्यन् । आत्मनेपद व. रोशयते रोशयेते रोशयन्ते स. रोशयेत रोशयेयाताम् रोशयेरन् प. रोशयताम् रोशयेताम् रोशयन्ताम् ह्य. अरोशयत अरोशयेताम् अरोशयन्त अ. अरूरुशत अरूरुशेताम अरूरुशन्त प. रोशयाञ्चके रोशयाञ्चक्राते रोशयाञ्चक्रिरे आ. रोशयिषीष्ट रोशयिषीयास्ताम् रोशयिषीरन् श्व. रोशयिता रोशयितारौ रोशयितारः भ. रोशयिष्यते रोशयिष्येते रोशयिष्यन्ते क्रि. अरोशयिष्यत अरोशयिष्येताम् अरोशयिष्यन्त १४१४ रिशंत् (रिश्) हिंसायाम् । परस्मैपद व. रेशयति रेशयन्ति स. रेशयेत् रेशयेताम् प. रेशयतु रेशयतात् रेशयताम् रेशयन्तु ह्य. अरेशयत् अरेशयताम् अरेशयन् अ. अरीरिशत् अरीरिशताम् अरीरिशन प. रेशयाञ्चकार रेशयाञ्चक्रतुः रेशयाञ्चक्रुः आ. रेश्यात् रेश्यास्ताम् रेश्यासुः श्व. रेशयिता रेशयितारौ रेशयितारः भ, रेशयिष्यति रेशयिष्यतः रेशयिष्यन्ति क्रि. अरेशयिष्यत् अरेशयिष्यताम् अरेशयिष्यन् आत्मनेपद व. रेशयते रेशयेते रेशयन्ते स. रेशयेत रेशयेयाताम् रेशयेरन् प. रेशयताम् रेशयेताम् रेशयन्ताम् ह्य. अरेशयत अरेशयेताम् अरेशयन्त अ. अरीरिशत अरीरिशेताम अरीरिशन्त प. रेशयाञ्चके रेशयाञ्चक्राते रेशयाञ्चक्रिरे आ. रेशयिषीष्ट रेशयिषीयास्ताम् रेशयिषीरन् श्व. रेशयिता रेशयितारौ रेशयितारः भ. रेशयिष्यते रेशयिष्येते रेशयिष्यन्ते क्रि. अरेशयिष्यत अरेशयिष्येताम् अरेशयिष्यन्त १४१५ दिशंत् (विश्) प्रवेशने । परस्मैपद व. वेशयति वेशयतः वेशयन्ति स. वेशयेत् वेशयेताम् प. वेशयतु/वेशयतात् वेशयताम् ह्य. अवेशयत् अवेशयताम् अवेशयन् अ. अवीविशत् अवीविशताम् अवीविशन् प. वेशयाञ्चकार वेशयाञ्चक्रतुः वेशयाञ्चक्रुः आ. वेश्यात् वेश्यास्ताम् श्व. वेशयिता वेशयितारौ वेशयितार: भ. वेशयिष्यति वेशयिष्यतः वेशयिष्यन्ति क्रि. अवेशयिष्यत् अवेशयिष्यताम् अवेशयिष्यन् आत्मनेपद व. वेशयते वेशयेते वेशयन्ते स. वेशयेत वेशयेयाताम् वेशयेरन् प. वेशयताम् वेशयेताम् वेशयन्ताम् ह्य. अवेशयत अवेशयेताम अवेशयन्त अ. अवीविशत अवीविशेताम अवीविशन्त प. वेशयाञ्चक्रे वेशयाञ्चक्राते वेशयाञ्चक्रिरे आ. वेशयिषीष्ट वेशयिषीयास्ताम् वेशयिषीरन् श्व. वेशयिता वेशयितारौ वेशयितार: | भ. वेशयिष्यते वेशयिष्येते वेशयिष्यन्ते क्रि. अवेशयिष्यत अवेशयिष्येताम अवेशयिष्यन्त १४१६ मृशंत् (मृश्) आमर्शने । परस्मैपद व. मर्शयति मर्शयतः मर्शयन्ति स. मर्शयेत् मर्शयेताम् मर्शयेयुः प. मर्शयतु/मर्शयतात् मर्शयताम् मर्शयन्तु ह्य. अमर्शयत् अमर्शयताम् अमर्शयन् रेशयतः रेशयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy