SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ 580 धातुरत्नाकर द्वितीय भाग तर्हयेयुः अ. अमीमृशत् अमीशताम् अमीमृशन् प. मर्शयाञ्चकार मर्शयाञ्चक्रतुः मर्शयाञ्चक्रुः आ. मात् मास्ताम मासुः श्व. मर्शयिता मर्शयितारौ मर्शयितार: भ. मर्शयिष्यति मर्शयिष्यतः मर्शयिष्यन्ति क्रि. अमर्शयिष्यत् अमर्शयिष्यताम् अमर्शयिष्यन् आत्मनेपद व. मर्शयते मर्शयेते मर्शयन्ते स. मर्शयेत मर्शयेयाताम् मर्शयेरन् प. मर्शयताम् मर्शयेताम् मर्शयन्ताम् ह्य. अमर्शयत अमर्शयेताम् अमर्शयन्त अ. अमीमृशत अमीमशेताम अमीमृशन्त प. मर्शयाञ्चक्रे मर्शयाञ्चक्राते मर्शयाञ्चक्रिरे आ. मर्शयिषीष्ट मर्शयिषीयास्ताम् मर्शयिषीरन् श्व. मर्शयिता मर्शयितारौ मर्शयितार: भ. मर्शयिष्यते मर्शयिष्येते मर्शयिष्यन्ते क्रि. अमर्शयिष्यत अमर्शयिष्येताम् अमर्शयिष्यन्त १४१७ लिशंत् (लिश्) गतौ। १२७७ लिशंच्-वदूपाणि । १४१८ ऋषैत् (ऋष्) गतौ । परस्मैपद व. अर्षयति अर्षयतः अर्षयन्ति स. अर्षयेत् अर्षयेताम् अर्षयेयुः प. अर्षयतु/अर्षयतात् अर्षयताम् अर्षयन्तु ह्य. आर्षयत् आर्षयताम् आर्षयन् अ. आर्षिषत् आर्षिषताम् आर्षिषन् प. अर्षयाञ्चकार अर्षयाञ्चक्रतुः अर्षयाञ्चक्रुः आ. अात् अास्ताम् अर्ध्यासुः श्व. अर्षयिता अर्षयितारौ अर्षयितारः भ. अर्षयिष्यति अर्षयिष्यतः अर्षयिष्यन्ति क्रि. आर्षयिष्यत् आर्षयिष्यताम् आर्षयिष्यन् आत्मनेपद व. अर्षयते अर्षयेते अर्षयन्ते स. अर्षयेत अर्षयेयाताम् अर्षयेरन् प. अर्षयताम अर्षयेताम् अर्षयन्ताम् ह्य. आर्षयत आर्षयेताम् आर्षयन्त अ. आर्षिषत आर्षिषेताम आर्षिषन्त प. अर्षयाञ्चक्रे अर्षयाञ्चक्राते अर्षयाञ्चक्रिरे आ. अर्षयिषीष्ट अर्षयिषीयास्ताम् अर्षयिषीरन् श्व. अर्षयिता अर्षयितारौ अर्षयितारः भ. अर्षयिष्यते अर्षयिष्येते अर्षयिष्यन्ते क्रि. आर्षयिष्यत आर्षयिष्येताम् आर्षयिष्यन्त १४१९ इषत् (इष्) इच्छायाम्। ११६७ इषच्-वद्रूपाणि । १४२० मिषत् (मिष्) स्पर्द्धायाम्। ५२४ मिषवदूपाणि। १४२१ वृहौत् (वृह) उद्यमे । ५८८ वृहवद्रूपाणि । १४२२ तृहौत् (तृह) हिंसायाम् । परस्मैपद व. तर्हयति तहयतः तर्हयन्ति स. तर्हयेत् तर्हयेताम् प. तर्हयतु/तहयतात् तहयताम् तर्हयन्तु ह्य. अतर्हयत् अतर्हयताम् अतर्हयन् अ. अतीतृहत् अतीतृहताम् अतीतृहन् प. तर्हयाञ्चकार तर्हयाञ्चक्रतुः तर्हयाञ्चक्रुः आ. तात् तास्ताम् तासुः श्व. तहयिता तर्हयितारौ तहयितारः भ. तहयिष्यति तर्हयिष्यतः तहयिष्यन्ति क्रि. अतर्हयिष्यत् अतर्हयिष्यताम् अतर्हयिष्यन् आत्मनेपद व. तहयते तर्हयेते तर्हयन्ते स. तर्हयेत तहयेयाताम् तहयेरन् प. तर्हयताम् तर्हयेताम् तर्हयन्ताम् ह्य. अतर्हयत अतर्हयेताम् अतर्हयन्त अ. अतीतृहत अतीतृहेताम अतीतृहन्त प. तर्हयाञ्चके तहयाञ्चक्राते तर्हयाञ्चक्रिरे आ. तर्हयिषीष्ट तर्हयिषीयास्ताम् तर्हयिषीरन् श्व. तहयिता तर्हयितारौ तहयितार: भ. तहयिष्यते तहयिष्येते तहयिष्यन्ते क्रि. अतर्हयिष्यत अतर्हयिष्येताम् अतर्हयिष्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy