SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (तुदादिगण) 581 १४२३ तूंहौत् (तुंहत्) हिंसायाम् । परस्मैपद व. तुंहयति तूंहयतः तूंहयन्ति स. तूंहयेत् तूंहयेताम् तूंहयेयुः प. तुंहयतु/तूंहयतात् तुंहयताम् तूंहयन्तु ह्य. अतुंहयत् . अतूंहयताम् अतूंहयन् अ. अतर्तृहत् अततुंहताम् अतर्तृहन् प. तुंहयाञ्चकार तुंहयाञ्चक्रतुः तुंहयाञ्चक्रुः आ. गुंह्यात् गुंह्यास्ताम् तुंह्यासुः श्व. तुंहयिता तूंहयितारौ तूंहयितारः भ. तहयिष्यति तूंहयिष्यतः तुंहयिष्यन्ति क्रि. अर्तृहयिष्यत् अतृहयिष्यताम् अतुंहयिष्यन् आत्मनेपद व. तूंहयते तूंहयेते तूंहयन्ते स. तूंहयेत तूंहयेयाताम् तूंहयेरन् प. स॒हयताम् तूंहयेताम् तूंहयन्ताम् ह्य. अतुंहयत अतृहयेताम् अतुंहयन्त अ. अततुंहत अतmहेताम अतत॒हन्त प. तुंहयाञ्चक्रे तुंहयाञ्चक्राते तूंहयाञ्चक्रिरे आ. तुंहयिषीष्ट तुंहयिषीयास्ताम् तुंहयिषीरन् श्व. तूंहयिता तूंहयितारौ तूंहयितारः भ. तूंहयिष्यते तूंहयिष्येते तूंहयिष्यन्ते क्रि, अर्तृहयिष्यत अर्तृहयिष्येताम् अहयिष्यन्त १४२४ स्तृहौ (स्तृह) हिंसायाम् । परस्मैपद व. स्तहयति स्तर्हयतः स्तहयन्ति स. स्तर्हयेत् स्तर्हयेताम् स्तर्हयेयुः प. स्तर्हयतु/स्तर्हयतात् स्तरीयताम् स्तर्हयन्तु ह्य. अस्तर्हयत् अस्तरीयताम् अस्तर्हयन् अ. अतिस्तृहत् अतिस्तृहताम् अतिस्तृहन् प. स्तर्हयाञ्चकार स्तर्हयाञ्चक्रतुः स्तर्हयाञ्चक्रुः आ. स्तात् स्तास्ताम् स्तासुः श्व. स्तहयिता स्तर्हयितारौ स्तर्हयितारः भ. स्तहयिष्यति स्तर्हयिष्यतः स्तर्हयिष्यन्ति क्रि. अस्तहयिष्यत् अस्तर्हयिष्यताम् अस्तर्हयिष्यन् आत्मनेपद व. स्तहयते स्तहयेते स्तर्हयन्ते स. स्तर्हयेत स्तहयेयाताम् स्तर्हयेरन् प. स्तहयताम् स्तर्हयेताम् स्तर्हयन्ताम् ह्य. अस्तर्हयत अस्तर्हयेताम् अस्तर्हयन्त अ. अतिस्तृहत अतिस्तहेताम अतिस्तृहन्त प. स्तर्हयाञ्चके स्तहयाञ्चक्राते स्तर्हयाञ्चक्रिरे आ. स्तर्हयिषीष्ट स्तर्हयिषीयास्ताम् स्तहयिषीरन् श्व. स्तहयिता स्तर्हयितारौ स्तर्हयितारः भ. स्तर्हयिष्यते स्तर्हयिष्येते स्तर्हयिष्यन्ते क्रि. अस्तहयिष्यत अस्तर्हयिष्येताम् अस्तर्हयिष्यन्त १४२५ स्तूंहौ (स्तूंह) हिंसायाम् । परस्मैपद व. स्तूंहयति स्तूंहयतः स्तंहयन्ति स. स्तूंहयेत् स्तूंहयेताम् स्तुहयेयुः प. स्तूंहयतु/स्तुंहयतात् स्तूंहयताम् स्तुहयन्तु ह्य. अस्तुंहयत् अस्तूंहयताम् अस्तूंहयन् अ. अतस्तुंहत् अतस्तुंहताम् अतस्त॒हन् प. स्तूंहयाञ्चकार स्तूंहयाञ्चक्रतुः स्तूंहयाञ्चक्रुः आ. स्तूंह्यात् स्तूंह्यास्ताम् स्तुंह्यासुः श्व. स्तूंहयिता स्तूंहयितारौ स्तंहयितार: भ. स्तंहयिष्यति स्तूंहयिष्यतः स्तूंहयिष्यन्ति क्रि. अस्तूंहयिष्यत् अस्तूंहयिष्यताम् अस्तूंहयिष्यन् आत्मनेपद व. स्तूंहयते स्तूंहयेते स्तुंहयन्ते स. स्तूंहयेत स्तूंहयेयाताम् स्तूंहयेरन् प. स्तूंहयताम् स्तूंहयेताम् स्तूंहयन्ताम् ह्य. अस्तूहयत अस्तूंहयेताम् अस्तूंहयन्त अ. अतस्तुंहत अतस्तुंहेताम अतस्त॒हन्त प. स्तूंहयाञ्चक्रे स्तूंहयाञ्चक्राते स्तुंहयाञ्चक्रिरे आ. स्तुंहयिषीष्ट स्तृहयिषीयास्ताम् स्तूंहयिषीरन् श्व. स्तुंहयिता स्तृहयितारौ स्तूंहयितारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy