SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ 582 भ. स्तृहयिष्यते क्रि. अस्तृहयिष्यत १४२६ कुटत् (कुट्) कौटिल्ये । परस्मैपद कोटयत: व. कोटयति स. कोटयेत् प. कोटयतु/कोटयतात् कोटयताम् ह्य. अकोटयत् अकोटयताम् अ. अचूकुटत् प. कोटयाञ्चकार आ. कोट्या श्व. कोटयिता भ. कोटयिष्यति क्रि. अकोटयिष्यत् स्तंहयिष्येते स्तंहयिष्यन्ते अस्तृहयिष्येताम् अस्तृहयिष्यन्त व. कोटयते स. कोटयेत प. कोटयताम् ह्य. अकोटयत Jain Education International अचूकुटताम् कोटयाञ्चक्रतुः कोट्यास्ताम् कोयितारौ कोटयिष्यतः कोटयेयाताम् कोटताम् अकोट कोट्यासुः कोटयितारः कोटयिष्यन्ति अकोटयिष्यताम् अकोटयिष्यन् आत्मनेपद कोटयेते कोटयन्ति कोटयेयुः कोयन्तु अकोटयन् अचूकता कोटयाञ्चक्राते अचूकुटन् कोटयाञ्चक्रुः अ. अचूकुटत प. कोटयाञ्चक्रे आ. कोटयिषीष्ट श्व कोटयिता भ. कोटयिष्यते क्रि. अकोटयिष्यत अकोटयिष्येताम् अकोटयिष्यन्त १४२७ गुंत् (गु) पुरीषोत्सर्गे । ५९१ गुंड्-वद्रूपाणि । १४२८ घुंत् (धु) गतिस्थैर्ययोः । १६ धुंवद्रूपाणि । १४२९ णूत (नू) स्तवने । १०८१ णुक् - वद्रूपाणि । १४३० धूत् (धू) विधूनने । ९२० धावूगूवदूपाणि । १४३१ कुचत् (कुच्) संकोचने । १०० कुचवद्रूपाणि । कोटतिरौ कोटयिष्येते कोटयन्ते कोटयेरन् कोयम् अकोटयन्त अचूकुन्त कोटयाञ्चक्रिरे कोटयिषीयास्ताम् कोटयिषीरन् कोटयितारः कोटयिष्यन्ते १४३२ व्यचत् (व्यच्) व्याजीकरणे । परस्मैपद व्याचयतः व्याचयन्ति व्याचयेताम् व्याचयेयुः व. व्याचयति स. व्याचयेत् प. ह्य. अव्याचयत् अ. अविव्यचत् प. व्याचयाञ्चकार व्याचयतु/व्याचयतात् व्याचयताम् अव्याचयताम् अविव्यचताम् धातुरत्नाकर द्वितीय भाग आ. व्याच्यात् श्व व्याचयिता भ. व्याचयिष्यति क्रि. अव्याचयिष्यत् व्याचयाञ्चक्रतुः व्याच्यास्ताम् व्याचयितारौ व्याचयिष्यतः व्याचयिष्यन्ति अव्याचयिष्यताम् अव्याचयिष्यन् आत्मनेपद व. व्याचयते व्याचयन्ते व्याचयेते व्याचयेयाताम् व्याचयेरन् स. व्याचयेत प. व्याचयताम् व्याचयेताम् व्याचयन्ताम् ह्य. अव्याचयत अव्याचयेताम् अव्याचयन्त अ. अविव्यचत अविव्यचन्त अविव्यचेताम व्याचयाञ्चक्राते व्याचयाञ्चक्रिरे प. व्याचयाञ्चक्रे आ. व्याचयिषीष्ट श्व. व्याचयिता व्याचयिषीयास्ताम् व्याचयिषीरन् व्याचयितारौ व्याचयितारः व्याचयिष्येते व्याचयिष्यन्ते अव्याचयिष्येताम् अव्याचयिष्यन्त भ. व्याचयिष्यते क्रि. अव्याचयिष्यत १४३३ गुजत् (गुज्) शब्दे । १५२ गुजवरूपाणि । १४३४ घुटत् (घुट्) प्रतीघाते । ९३७ घुटिवद्रूपाणि । १४३५ चुटत् (चुट्) छेदने । २०३ चुटवदूपाणि । १४३६ छुटत् (छुट्) छेदने । परस्मैपद व. छोटयति छोटयत: स. छोटयेत् छोटा प. छोटयतु/छोटयतात् छोटयताम् ह्य. अच्छोटयत् अच्छोटयताम् अ. अचुच्छुत् अचुच्छुटताम् For Private & Personal Use Only व्याचयन्तु अव्याचयन् अविव्यचन् व्याचयाञ्चक्रुः व्याच्यासुः व्याचयितार: छोटयन्ति छोटयेयुः छोटयन्तु अच्छोटयन् अचुच्छुटन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy