SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (अदादिगण) व क्ष्णावयिता क्षणावयितारौ क्ष्णावयिष्येते भ. क्ष्णावयिष्यते क्रि. अक्ष्णावयिष्यत १०८३ स्नुक् (स्तु) प्रस्नवने । परस्मैपद क्ष्णावयितार: क्ष्णावयिष्यन्ते अक्ष्णावयिष्येताम् अक्ष्णावयिष्यन्त व. स्त्रावयति स्नावयतः स्त्रावयन्ति स. स्त्रावयेत् स्नावयेताम् स्नाशयेयुः प. स्त्रावयतु / स्त्रावयतात् स्त्रावयताम् स्नावयन्तु ह्य. अस्नावयत् अस्त्रावयन् अ. असुस्नवत् असुस्स्रवन् प. स्स्रावयाञ्चकार स्त्रावयाञ्चक्रुः आ. स्नाव्यात् स्नाव्यासुः श्र. स्नावयिता स्त्रावयितार: भ. स्त्रावयिष्यति स्नावयिष्यन्ति क्रि. अस्नावयिष्यत् व. स्रावयते स. स्त्रावयेत प. स्त्रावयताम् ह्य. अस्स्रावयत अ. असुस्रवत प. स्नावयाञ्चक्रे आ. स्नावयिषीष्ट श्व स्त्रावयिता भ. स्नावयिष्यते क्रि. अस्नावयिष्यत अस्त्रावयताम् असुस्रवताम् स्त्रावयाञ्चक्रतुः स्नाव्यास्ताम् स्त्रावयितारौ स्नावयिष्यतः Jain Education International अस्त्रावयिष्यताम् अस्नावयिष्यन् आत्मनेपद स्नावयेते स्त्रावयन्ते स्नावयेयाताम् स्त्रावयेरन् स्नावयेताम् अस्नावयेताम् असुनवन्त असुस्रवेताम स्त्रावयाञ्चक्राते स्त्रावयाञ्चक्रिरे स्नावयिषीयास्ताम् स्त्रावयिषीरन् स्त्रावयितारौ स्त्रावयितार: स्त्रावयिष्येते स्त्रावयिष्यन्ते अस्त्रावयिष्येताम् अस्त्रावयिष्यन्त १०८४ टुक्षुक् (क्षु) शब्दे । परस्मैपद व. क्षावयति स. क्षावयेत् प. क्षावयतु/क्षावयतात्क्षावयताम् ह्य. अक्षावयत् अ. अचुक्षवत् स्त्रावयन्ताम् अस्त्रावयन्त क्षावयतः क्षावयेताम् क्षावयन्ति क्षावयेयुः क्षावयन्तु अक्षावयताम् अक्षावयन् अचुक्षवताम् अचुक्षवन् प. क्षावयाञ्चकार आ. क्षाव्यात् श्व. क्षावयिता भ. क्षावयिष्यति क्रि. अक्षावयिष्यत् व. क्षावयते स. क्षावयेत प. क्षावयताम् ह्य. अक्षावयत अ. अचुक्षवत प. क्षावयाञ्चक्रे आ. क्षावयिषीष्ट श्व. क्षावयिता भ. क्षावयिष्यते क्रि. अक्षावयिष्यत अक्षावयिष्येताम् अक्षावयिष्यन्त १०८५ रुक् (रु) शब्दे । ५९ रुंङ् वद्रूपाणि । १०८६ कुंक् (कु) शब्दे । ५९० कुङ् वद्रूपाणि । अथान्तर्गणो रुदादिपञ्चकः । व. रोदयति रोदयसि रोदयामि क्षावयाञ्चक्रतुः क्षावयाञ्चक्रुः क्षाव्यास्ताम् क्षाव्यासुः क्षावयितारौ क्षावयितारः क्षावयिष्यतः क्षावयिष्यन्ति अक्षावयिष्यताम् अक्षावयिष्यन् आत्मनेपद १०८७रुदृक् (रुद्) अश्रुविमोचने । परस्मैपद रोदयतः रोदयथ: रोदयाव: रोदयेताम् रोदयेतम् रोदयेव प. रोदयतु/रोदयतात् रोदयताम् स रोदयेत् रोदयेः रोदयम् क्षावयेते क्षावयेयाताम् क्षावयेताम् अक्षाताम् अक्षता अचुक्षवन्त क्षावयाञ्चक्राते क्षावयाञ्चक्रिरे क्षावयिषीयास्ताम् क्षावयिषीरन् क्षावयितारौ क्षावयितारः क्षावयिष्येते क्षावयिष्यन्ते रोदय रोदयानि ह्य. अरोदयत् अरोदयः अरोदयम् For Private & Personal Use Only क्षावयन्ते क्षावन् क्षावयन्ताम् अक्षावयन्त रोदयतात् रोदयतम् रोदयाव अरोदयताम् अरोदयतम् अरोदयाव रोदयन्ति रोदयथ रोदयामः रोदयेयुः रोदयेत रोदयेम रोदयन्तु रोदयत रोदयाम अरोदयन् अरोदयत अरोदयाम 473 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy