SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ 474 अ. अरूरुदत् अरूरुदः अरूरुदम् प. रोदयाञ्चकार रोदयाञ्चकर्थ रोदयाञ्चक्रथुः रोदयाञ्चकार-चकर रोदयाञ्चकृव रोदयाम्बभूव / रोदयामास आ. रोद्यात् रोद्या: रोद्यासम् श्व. रोदयिता रोद्यास्ताम् रोद्यास्तम् रोद्यास्व रोदयितारौ रोदयितासि रोदयितास्थः रोदयितास्मि रोदयितास्वः रोदयिष्यतः रोदयिष्यथः रोदयिष्यथ रोदयिष्यावः रोदयिष्यामः भ. रोदयिष्यति रोदयिष्यसि रोदयिष्यामि क्रि. अरोदयिष्यत् अरोदयिष्यः अरोदयिष्यम् व. रोदयते रोदयसे रोदये स. रोदयेत रोदयेथाः रोदयेय प. रोदयताम् रोदयस्व रोदयै ह्य. अरोदयत अरोदयथाः अरोदये अ. अरूरुदत अरूरुदताम् अरूरुदतम् अरूरुदाव अरूरुदाम रोदयाञ्चक्रतुः रोदयाञ्चक्रुः रोदयाञ्चक्र रोदयाञ्चकृम अरूरुदथा: अरुरुदे Jain Education International अरूरुदन् अरूरुदत रोदयेते येथे रोदयाव अरोदयिष्यताम् अरोदयिष्यन् अरोदयिष्यतम् अरोदयिष्यत अरोदयिष्याव अरोदयिष्याम आत्मनेपद रोदयेवहि रोदयेताम् रोदयेथाम् रोदयावहै अरोदयेताम् अरोदयेथाम् अरोदयावहि अरूरुदेताम रोद्यासुः रोद्यास्त रोद्यास्म अरूरुदेथाम् अरूरुदावहि रोदयितारः रोदयितास्थ रोदयितास्मः रोदयिष्यन्ति रोदयेयाताम् रोदयेरन् रोदयेयाथाम् रोदयेध्वम् रोदयेमहि रोदयन्ते रोदयध्वे रोदयामहे रोदयन्ताम् रोदयध्वम् रोदयामहै अरोदयन्त अरोदयध्वम् अरोदयामहि अरूरुदन्त अरूरुदध्वम् अरूरुदामहि प. रोदयाञ्चक्रे रोदयाञ्चकृषे रोदयाञ्चक्रे रोदयाम्बभूव / रोदयामास आ. रोदयिषीष्ट रोदयिषीष्ठाः रोदयिषीय श्व. रोदयिता रोदयितासे रोदयिताहे भ. रोदयिष्यते रोदयिष्यसे रोदयिष्ये क्रि. अरोदयिष्यत अरोदयिष्यथाः अरोदयिष्ये धातुरत्नाकर द्वितीय भाग रोदयाञ्चक्राते रोदयाञ्चक्रिरे रोदयाञ्चक्रा रोदयाञ्चकृवे रोदयाञ्चकृवहे रोदयाञ्चकृमहे आ. स्वाप्यात् श्व स्वापयिता भ. स्वापयिष्यति क्रि. अस्वापयिष्यत् १०८८ ञिष्वपंक् (स्वप्) शये । परस्मैपद व. स्वापयते स. स्वापयेत प. स्वापयताम् ह्य. अस्वापयत रोदयिषीयास्ताम् रोदयिषीरन् रोदयिषीयास्थाम् रोदयिषीवम् रोदयिषीध्वम् रोदयिषीवहि रोदयिषीमहि रोदयितारौ रोदयितार: रोदयितासाथे रोदयिताध्वे रोदयितास्वहे रोदयितास्महे रोदयिष्यन्ते रोदयिष्येते रोदयिष्येथे रोदयिष्यध्वे व. स्वापयति स. स्वापयेत् प. स्वापयतु / स्वापयतात् ह्य अस्वापयत् अ. असूषुपत् प. स्वापयाञ्चकार For Private & Personal Use Only रोदयिष्यावहे रोदयिष्यामहे अरोदयिष्येताम् अरोदयिष्यन्त अरोदयिष्येथाम् अरोदयिष्यध्वम् अरोदयिष्यावहि अरोदयिष्यामहि स्वापयतः स्वापयन्ति स्वापयेताम् स्वापयेयुः स्वापयताम् स्वापयन्तु अस्वापयताम् अस्वापयन् असूषुपताम् असूषुपन् स्वापयाञ्चक्रतुः स्वापयाञ्चक्रुः स्वाप्यास्ताम् स्वाप्यासुः स्वापयितारौ स्वापयितारः स्वापयिष्यतः स्वापयिष्यन्ति अस्वापयिष्यताम् अस्वापयिष्यन् आत्मनेपद स्वापयेते स्वापयन्ते स्वापयेयाताम् स्वापयेरन् स्वापयेताम् स्वापयन्ताम् अस्वापयेताम् अस्वापयन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy