SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (अदादिगण) अ. असृपुपत प. स्वापयाञ्चक्रे आ. स्वापयिषीष्ट श्र. स्वापयिता भ. स्वापयिष्यते क्रि. अस्वापयिष्यत १०८९ अनक् (अन्) प्राणने । परस्मैपद व. आनयति आनयतः स. आनयेत् आनताम् प. आनयतु / आनयतात् आनयताम् ह्य. आनयत् आनयताम् अ. आनिनत् आनिनताम् प. आनयाञ्चकार आ. आन्यात् व आनयिता भ. आनयिष्यति क्रि. आनयिष्यत् व. आनयते स. आनयेत प. आनयताम् ह्य, आनयत अ. आनिनत प. आनयाञ्चक्रे आ. आनयिषीष्ट श्व आनयिता भ. आनयिष्यते क्रि. आनयिष्यत व. श्वासयति स. श्वासयेत् असूषुपेताम असूषुपन्त स्वापयाञ्चक्राते स्वापयाञ्चक्रिरे स्वापयिषीयास्ताम् स्वापयिषीरन् स्वापयितारौ स्वापयितारः स्वापयिष्येते स्वापयिष्यन्ते अस्वापयिष्येताम् अस्वापयिष्यन्त Jain Education International आनयाञ्चक्रतुः आन्यास्ताम् आनयितारौ आनयिष्यतः आनयिष्यताम् आत्मनेपद आनयितारौ आनयिष्येते आनयिष्येताम् आनयन्ति आनयेयुः आनयन्तु आनयन् आनिनन् आनयेते आनयन्ते आनयेयाताम् आनयेरन् आनयेताम् आनयन्ताम् आनताम् आनयन्त आनिनेताम आनिनन्त आनयाञ्चक्राते आनयाञ्चक्रिरे आनयिषीयास्ताम् आनयिषीरन् आनयितारः आनयिष्यन्ते आनयिष्यन्त आनयाञ्चक्रुः आन्यासुः आनयितारः आनयिष्यन्ति आनयिष्यन् १०९०श्वसक् (श्वस्) प्राणने । परस्मैपद श्वासयतः श्वासयेताम् श्वासयन्ति श्वासयेयुः प. श्वासयतु/श्वासयतात् श्वासयताम् श्वासयन्तु ह्य. अश्वासयत् अश्वासयताम् अश्वासयन् अ. अशिश्वसत् अशिश्वसताम् अशिश्वसन् प. श्वासयाञ्चकार आ. श्वास्यात् श्व. श्वासयिता भ. श्वासयिष्यति क्रि. अश्वासयिष्यत् व. श्वासयते स. श्वासयेत प. श्वासयताम् ह्य. अश्वासयत अ. अशिश्वसत पं. श्वासयाञ्चक्रे आ. श्वासयिषीष्ट श्व. श्वासयिता भ. श्वासयिष्यते क्रि. अश्वासयिष्यत श्वासयाञ्चक्रतुः श्वासयाञ्चक्रुः श्वास्यास्ताम् श्वास्यासुः श्वासयितारौ श्वासयितारः श्वासयिष्यतः श्वासयिष्यन्ति अश्वासयिष्यताम् अश्वासयिष्यन् आत्मनेपद १०९१ जक्षक् (जक्ष्) भक्षहसनयोः । परस्मैपद व. जक्षयते श्वासयेते श्वासयन्ते श्वासयेयाताम् श्वासयेरन् श्वासयेताम् श्वासयन्ताम् अश्वासयेताम् अश्वासयन्त अशिश्वसेताम अशिश्वसन्त श्वासयाञ्चक्राते श्वासयाञ्चक्रिरे श्वासयिषीयास्ताम् श्वासयिषीरन् श्वासयितारौ श्वासयितार: श्वासयिष्येते श्वासयिष्यन्ते अश्वासयिष्येताम् अश्वासयिष्यन्त व. जक्षयति जक्षयतः स. जक्षयेत् जक्षयेताम् प. जक्षयतु/जक्षयतात् जक्षयताम् ह्य. अजक्षयत् अजक्षयताम् अ. अजजक्षत् अजजक्षताम् प. जक्षयाञ्चकार जक्षयाञ्चक्रतुः आ. जक्ष्यात् जक्ष्यास्ताम् जक्ष्यासुः श्व. जक्षयिता जक्षयितारौ जक्षयितारः भ. जक्षयिष्यति जक्षयिष्यतः जक्षयिष्यन्ति क्रि. अजक्षयिष्यत् अजक्षयिष्यताम् अजक्षयिष्यन् आत्मनेपद जक्षयेते For Private & Personal Use Only जक्षयन्ति जक्षयेयुः जक्षयन्तु अजक्षयन् अजजक्षन् जक्षयाञ्चक्रुः जक्षयन्ते 475 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy