________________
476
धातुरत्नाकर द्वितीय भाग
स. जक्षयेत जक्षयेयाताम् जक्षयेरन् प. जक्षयताम् जक्षयेताम् जक्षयन्ताम् ह्य. अजक्षयत अजक्षयेताम् अजक्षयन्त अ. अजजक्षत अजजक्षेताम अजजक्षन्त प. जक्षयाञ्चके जक्षयाञ्चक्राते जक्षयाञ्चक्रिरे आ. जक्षयिषीष्ट जक्षयिषीयास्ताम् जक्षयिषीरन् श्व. जक्षयिता जक्षयितारौ जक्षयितार: भ. जक्षयिष्यते जक्षयिष्येते जक्षयिष्यन्ते क्रि. अजक्षयिष्यत अजक्षयिष्येताम् अजक्षयिष्यन्त १०९२ दरिद्राक् (दरिद्रा) दुर्गतौ ।
परस्मैपद व. दरिद्रयति दरिद्रयतः दरिद्रयन्ति स. दरिद्रयेत् दरिद्रयेताम् दरिद्रयेयुः प. दरिद्रयतु/दरिद्रयतात् दरिद्रयताम् दरिद्रयन्तु ह्य. अदरिद्रयत्
अदरिद्रयन् अ. अददरिद्रत् अददरिद्रताम् अददरिद्रन् प. दरिद्रयाञ्चकार दरिद्रयाञ्चक्रतुः दरिद्रयाञ्चक्रुः आ. दरिद्य्यात् दरिद्य्यास्ताम् दरिद्रय्यासुः श्व. दरिद्रयिता दरिद्रयितारौ दरिद्रयितारः भ. दरिद्रयिष्यति दरिद्रयिष्यतः दरिद्रयिष्यन्ति क्रि. अदरिद्रयिष्यत् अदरिद्रयिष्यताम् अदरिद्रयिष्यन्
आत्मनेपद व. दरिद्रयते दरिद्रयेते दरिद्रयन्ते स. दरिद्रयेत दरिद्रयेयाताम् दरिद्रयेरन् प. दरिद्रयताम् दरिद्रयेताम् दरिद्रयन्ताम् ह्य. अदरिद्रयत अदरिद्रयेताम् अदरिद्रयन्त
अ. अददरिद्रत अददरिद्रेताम अददरिद्रन्त ।। प. दरिद्रयाञ्चक्रे दरिद्रयाञ्चक्राते दरिद्रयाञ्चक्रिरे
आ. दरिद्रयिषीष्ट , दरिद्रयिषीयास्ताम् दरिद्रयिषीरन् श्व. दरिद्रयिता दरिद्रयितारौ । दरिद्रयितार: भ. दरिद्रयिष्यते दरिद्रयिष्येते दरिद्रयिष्यन्ते क्रि. अदरिद्रयिष्यत अदरिद्रयिष्येताम् अदरिद्रयिष्यन्त
णौ आलकं नेच्छन्त्यन्ये। दरिद्रापयति। अददरिद्रपत्
१०९३ जागृक् (जाग्) निद्राक्षये ।
परस्मैपद व. जागरयति जागरयत:
जागरयन्ति जागरयसि जागरयथः जागरयथ
जागरयामि जागरयाव: जागरयाम: स. जागरयेत् जागरयेताम् जागरयेयुः
जागरयः जागरयेतम् जागरयेत
जागरयेयम् जागरयेव जागरयेम प. जागरयतु/जागरयतात् जागरयताम् जागरयन्तु
जागरय जागरयतात् जागरयतम् जागरयत
जागरयाणि जागरयाव जागरयाम ह्य. अजागरयत् अजागरयताम् अजागरयन्
अजागरयः अजागरयतम् अजागरयत
अजागरयम् अजागरयाव अजागरयाम अ. अजजागरत् अजजागरताम् अजजागरन्
अजजागरः अजजागरतम् अजजागरत
अजजागरम् अजजागराव अजजागराम प. जागरयाञ्चकार जागरयाञ्चक्रतुः जागरयाञ्चक्रुः
जागरयाञ्चकर्थ जागरयाञ्चक्रथुः जागरयाञ्चक्र जागरयाञ्चकार-चकर जागरयाञ्चकृव जागरयाञ्चकृम
जागरयाम्बभूव/जागरयामास आ. जागर्यात् जागर्यास्ताम् जागर्यासुः
जागर्याः जागर्यास्तम् जागर्यास्त
जागर्यासम् जागर्यास्व जागर्यास्म श्व. जागरयिता जागरयितारौ जागरयितारः
जागरयितासि जागरयितास्थ: जागरयितास्थ
जागरयितास्मि जागरयितास्वः जागरयितास्मः भ. जागरयिष्यति जागरयिष्यतः जागरयिष्यन्ति
जागरयिष्यसि जागरयिष्यथ: जागरयिष्यथ
जागरयिष्यामि जागरयिष्याव: जागरयिष्यामः क्रि. अजागरयिष्यत् अजागरयिष्यताम् अजागरयिष्यन्
अजागरयिष्यः अजागरयिष्यतम् अजागरयिष्यत अजागरयिष्यम् अजागरयिष्याव अजागरयिष्याम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org