SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ 477 १०९४ चकासृक् (चकास्) दीप्तौ। परस्मैपद पान णिगन्तप्रक्रिया (अदादिगण) आत्मनेपद व. जागरयते जागरयेते जागरयन्ते जागरयसे जागरयेथे जागरयध्वे जागरये जागरयावहे जागरयामहे स. जागरयेत जागरयेयाताम् जागरयेरन् जागरयेथाः जागरयेयाथाम् जागरयेध्वम् जागरयेय जागरयेवहि जागरयेमहि प. जागरयताम् जागरयेताम् जागरयन्ताम् जागरयस्व जागरयेथाम् जागरयध्वम् जागरयै जागरयावहै जागरयामहै ह्य. अजागरयत अजागरयेताम् अजागरयन्त अजागरयथाः अजागरयेथाम् अजागरयध्वम् अजागरये अजागरयावहि अजागरयामहि अ. अजजागरत अजजागरेताम अजजागरन्त अजजागरथाः अजजागरेथाम् अजजागरध्वम् अजजागरे अजजागरावहि अजजागरामहि प. जागरयाञ्चके जागरयाञ्चक्राते जागरयाञ्चक्रिरे जागरयाञ्चकृषे जागरयाञ्चक्राथे जागरयाञ्चकृट्वे जागरयाञ्चक्रे जागरयाञ्चकृवहे जागरयाञ्चकृमहे जागरयाम्बभूव/जागरयामास आ. जागरयिषीष्ट जागरयिषीयास्ताम् जागरयिषीरन् जागरयिषीष्ठाः जागरयिषीयास्थाम् जागरयिषीदवम् जागरयिषीध्वम् जागरयिषीय जागरयिषीवहि जागरयिषीमहि श्व. जागरयिता जागरयितारौ जागरयितार: जागरयितासे जागरयितासाथे जागरयिताध्वे जागरयिताहे जागरयितास्वहे जागरयितास्महे भ. जागरयिष्यते जागरयिष्येते जागरयिष्यन्ते जागरयिष्यसे जागरयिष्येथे जागरयिष्यध्वे जागरयिष्ये जागरयिष्यावहे जागरयिष्यामहे क्रि. अजागरयिष्यत अजागरयिष्येताम अजागरयिष्यन्त अजागरयिष्यथाः अजागरयिष्येथाम् अजागरयिष्यध्वम् अजागरयिष्ये अजागरयिष्यावहि अजागरयिष्यामहि व. चकासयति चकासयतः चकासयन्ति चकासयसि चकासयथः चकासयथ चकासयामि चकासयाव: चकासयामः स. चकासयेत् चकासयेताम् चकासयेयुः चकासये: चकासयेतम् चकासयेत चकासयेयम् चकासयेव चकासयेम प. चकासयतु चकासयतात् चकासयताम् चकासयन्तु चकासय चकासयतात् चकासयतम् चकासयत चकासयानि चकासयाव चकासयाम ह्य. अचकासयत् अचकासयताम् अचकासयन् अचकासयः अचकासयतम् अचकासयत अचकासयम् अचकासयाव अचकासयाम अ. अचचकासत् अचचकासताम् अचचकासन् अचचकासः अचचकासतम् अचचकासत अचचकासम् अचचकासाव अचचकासाम | प. चकासयाञ्चकार चकासयाञ्चक्रतुः चकासयाञ्चक्रुः चकासयाञ्चकर्थ चकासयाञ्चक्रथुः चकासयाञ्चक्र चकासयाञ्चकार-चकर चकासयाञ्चकृव चकासयाञ्चकृम चकासयाम्बभूव/चकासयामास आ. चकास्यात् चकास्यास्ताम् चकास्यासुः चकास्याः चकास्यास्तम् चकास्यास्त चकास्यासम् चकास्यास्व चकास्यास्म श्व. चकासयिता चकासयितारौ चकासयितार: चकासयितासि चकासयितास्थः चकासयितास्थ चकासयितास्मि चकासयितास्वः चकासयितास्मः । भ. चकासयिष्यति चकासयिष्यतः चकासयिष्यन्ति चकासयिष्यसि चकासयिष्यथ: चकासयिष्यथ चकासयिष्यामि चकासयिष्यावः चकासयिष्यामः | क्रि. अचकासयिष्यत अचकासयिष्यताम् अचकासयिष्यन अचकासयिष्यः अचकासयिष्यतम् अचकासयिष्यत अचकासयिष्यम् अचकासयिष्याव अचकासयिष्याम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy