SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ 478 व. चकासयते चकासयसे चकासये स. चकासयेत प. हा. 31. प. चकासयेथाः चकासयेय चकासयताम् चकासयस्व चकासयै आत्मनेपद चकासयन्ते चायध्वे चकासयामहे चकासयेयाताम् चकासयेरन् चकासयेयाथाम् चकासयेध्वम् चकासयेवहि चकासयेमहि चकासयेताम् चकासयन्ताम् चकासयेथाम् चकासयध्वम् चकासयावहै चकासयाम है अचकासयत अचकासयेताम् अचकासयन्त अचकासयथाः अचकासयेथाम् अचकासयध्वम् अचकासये अचकासयावहि अचकासयामहि अचचकासत अचचकासेताम अचचकासन्त अचचकासथाः अचचकासेथाम् अचचकासध्वम् अचचकासावहि अचचकासामहि अचचकासे चकासयाञ्चक्रे चकासयाञ्चक्राते चकासयाञ्चक्रिरे चकासयाञ्चकृषे चकासयाञ्चक्राथे चकासयाञ्चकृवे चकासयाञ्चक्रे चकासयाञ्चकृवहे चकासयाञ्चकृमहे चकासयेते चकासयेथे चकासयावहे चकासयाम्बभूव/चकासयामास Jain Education International आ. चकासयिषीष्ट चकासयिषीयास्ताम् चकासयिषीरन् चकासयिषीष्ठाः चकासयिषीयास्थाम् चकासयिषीढ्वम् चकासयिषीध्वम् चकासयिषीय चकासयिषीवहि चकासयिषीमहि श्र. चकासयिता चकासयितारौ चकासयितारः चकासयितासे चकासयितासाथे चकासयिताध्वे चकासयिताहे चकासयितास्वहे चकासयितास्महे भ. चकासयिष्यते चकासयिष्यसे चकासयिष्ये चकासयिष्येते चकासयिष्यन्ते चकासयिष्येथे चकासयिष्यध्वे चकासयिष्यावहे चकासयिष्यामहे क्रि. अचकासयिष्यत अचकासयिष्येताम् अचकासयिष्यन्त अचकासयिष्यथाः अचकासयिष्येथाम् अचकासयिष्यध्वम् अचकासयिष्ये अचकासयिष्यावहि अचकासयिष्यामहि व. शासयति शासयसि शासयामि स. शासयेत् शासयेः शासयेयम् प. शासयतु / शासयतात् शासय शासयानि ह्य. अशासयत् अशासय: अशासयम् अ. अशशासत् अशशासः प. १०९५ शासूक् (शास्) अनुशिष्टौ । परस्मैपद आ. शास्यात् शास्या: शास्यासम् श्व शासयिता शासयत: शासयथ: शासयाव: शासयेताम् शासतम् शासयेव शासयाव अशासयताम् अशासयन् अशासयतम् अशासयत अशासयाव अशासयाम अशशासन् अशशासत अशशासम् अशशासाम शासयाञ्चकार शासयाञ्चक्रतुः शासयाञ्चक्रुः शासयाञ्चकर्थ शासयाञ्चक्रथुः शासयाञ्चक्र शासयाञ्चकार-चकर शासयाञ्चकृव शासयाञ्चकृम शासयाम्बभूव / शासयामास शासयितासि शासयितास्मि भ. शासयिष्यति शासयिष्यसि शासयिष्यामि क्रि. अशासयिष्यत् अशासयिष्यः अशासयिष्यम् For Private & Personal Use Only शासयताम् शासयन्तु शासयतात् शासयतम् शासयत शासयाम अशशासताम् अशशासतम् अशशासाव धातुरत्नाकर द्वितीय भाग शास्यास्ताम् शास्यास्तम् शास्यास्व शासयितारौ शासयन्ति शासयथ शासयामः शासयेयुः शासयेत शासयेम शासयितास्थः शासयितास्वः शास्यासुः शास्यास्त शास्यास्म शासयितार: शासयितास्थ शासयितास्मः शासयिष्यतः शासयिष्यन्ति शासयिष्यथः शासयिष्यथ शासयिष्यावः शासयिष्यामः अशासयिष्यताम् अशासयिष्यन् अशासयिष्यतम् अशासयिष्यत अशासयिष्याव अशासयिष्याम www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy